Book Title: Anandadidas Uvasagkathao
Author(s): Amrut Patel
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 26
________________ २६ अनुसन्धान ४८ सीलव्वयाइं सम्मं पालंतो सावगो महासयगो । वरिसाण चउद्दसगं अइक्कमित्ता महाभागो ॥२९५।। पन्नरसम्मि य वरिसे जिट्ठसुए गिहभा(भ)रं निवेसेउं । पोसहसालाए सयं पडिवज्जइ धम्मपन्नत्तिं ॥२९६।। तत्तो सा तब्भज्जा उम्मत्ता भोगलोलुया संती । उम्मुक्ककेसपासा पोसहसालं उवागम्म १२९७।। मोहुम्मायकराई इत्थीजणसुलहहावभावाइं । उवदंसंती पभणइ नियभत्तारं महासयगं ॥२९८।। 'हं हो ! समणोवसग ! मए समं जं न भुंजसे भोए । तं किं धम्मे पुन्ने सग्गे मोक्खे[व] अहिलासो ? ॥२९९।। धम्माणुभावओ च्चिअ भोगा लब्भंति पुन्नमंतेहिं । ते तुज्झ संति विउला तो धम्मेणं किमन्नेणं ॥३००। तरुणो पुरिसो तरुणी य इत्थिआ, ताण जं परा पीई । सो च्चिय सग्गो भन्नइ बुहेहिं सो तुज्झ साहीणो ॥३०१।। अदिट्ठमुक्खसुक्खस्स कारणे दिट्ठभोगपरिहरणं । जं कुणसि तं न जुत्तं जम्हा मूढाण एस ठिई ॥३०२।। तम्हा कट्ठाणुट्ठाणमणुचियं मुंच भो ! महासयगा ! । अणुरत्ताए मए सह भुंजसु मणवंछिए भोए ॥३०३।। तव्वयणवायगुंजाहिं चालिओ नो महासयगमेरू । भणिउं बहुप्पयारं जहाऽऽगयं रेवई वि गया ॥३०४।। एक्कारसपडिमाओ पालिय संलेहणं च काऊणं । विहिणा अणसणमेसो पडिवज्जइ वीसमे वरिसे ॥३०५।। अह तत्थ महासयगस्स तस्स घोरं तवं तवंतस्स । उप्पन्नमोहिनाणं तेण य सो पिक्खए खित्तं ॥३०६॥ पुव्वेण लवणसायर-मज्झे जोयणसहस्समेगं जा । एवं दक्खिण-पच्छिम-उत्तरओ चुल्लहिमवंतं ॥३०७॥ उठें जा सोहम्मं अहे य रयणप्पभाए पुढवीए । लोलुय-अच्चुयनरयं चउरासीवाससहस्सठिई ॥३०८|| Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34