Book Title: Anandadidas Uvasagkathao
Author(s): Amrut Patel
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 30
________________ ३० अनुसन्धान ४८ (४) श्रीमत्पार्श्वस्य नेतुः सदनममदनं भव्यनेत्राब्जमित्रं पुर्यां श्रीजेसलस्य व्यरचिदचिराच्चाऽभितो भूषणानि ।। गेहे साधर्मिकोर्वीरुहवनमनुवी(वि)च्छिन्नवात्सल्यकुल्यां पूरेणाऽवीवहद् यो मरुषु किमपरं प्राप कल्पद्रुमत्वम् ॥३४३।। शालीनतालीश्री(श्रि)शीलं, यदात्मजमपालयत् । तस्य साढलही नाम्ना सा बभूव सर्मिणी ।।३४४।। तस्याऽऽसतेऽक्षतनयास्तनयास्त्रयोऽमी तेषामयं धुरि यशोधवलो यशोऽब्धिः ॥ माध्यन्दिनो भुवनपाल इलापसंसदुज्ज्वालकीतिरनुजः सहदेव एषः ॥३४५|| इह [हि] भुवनपालः प्रीतदिक्चक्रवालः । सुगुरुजिनपतीशस्तूपमूनि ध्वजस्य ।। विघटितमधिरोहं कारयामास पद्या जिनपतिरथयानं चक्रवर्तीव पद्मः ॥३४६।। [भामा.] तस्या प्रिया त्रिभुवनपाल धीदा, रघुप्रभोरिव जनकस्य धीदा । पुत्रद्वयं समजनि खेमुसिंहाऽभयाह्वयं कुश-लवलीलमस्य ॥३४७।। स धन्यकृतपुण्यतां सततशालिभद्रात्मतां किलाऽवनितुमात्मनो मुनिवरीवर(य)स्यामिमां ।। सुधार्मिकजनवजोपवनसारणिः श्रीभरः स्म लेखयति पुस्तिकां भुवनपाल:(ल-) साधुर्मुदा ॥३४८।। मेघाल्याम्बुदवृन्दमुक्तसलिलाऽऽपूरे मणिज्योतिरुद्द्योतिच्छत्रपरीतचक्रिपृतनाभृच्चर्मरत्नश्रियम् । मध्येऽम्भोधिमहीतलं दिनमणी भास्वत्ततः संवृतं; यावद् विन्दति तावदत्र जयतादेषाऽधिकं पुस्तिका ॥३४९।। (८) (९) [अथ चूर्णि:] आनन्दकथायां किञ्चिल्लिख्यते - 'दिसि जत्तिय'० गाहा (७१)- दिसि जत्तियाणं 'ति दिग्यात्रा - देशान्तरगमनं प्रयोजनं येषां तानि । 'संवाहणियाणं' Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34