Book Title: Anandadidas Uvasagkathao
Author(s): Amrut Patel
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 34
________________ अनुसन्धान 48 व्यपरोपयामि, अकाले अप्रस्तावे पठने वाऽर्थः / न्हाया० गाहा (223) 'बलि'कर्म लोकरूढं कौतुकं मषीपुन्द्रकादि, मङ्गलं दध्यक्षतादि, एते एव प्रायश्चित्तमिव प्रायश्चित्तं दुःस्वप्नादिप्रतिघातकत्वेनाऽवश्यं कार्यत्वादिति / खजंता० ग्गहा (234) खाद्यमानान् मृगादिभावे व्याघ्रादिभिः, भिद्यमानान् मनुष्यादिभावे कुन्तादिना, छिद्यमानान् खड्गादिना, लुप्यमानान् चौरादिभिः बाह्योपध्यपहारतः / धम्म० गाहा (235) 'निव्वाणमहावाडं'ति सिद्धिमहा गोष्ठानविशेष / 'महागोप:' - गोपो रक्षकः, स च इतरगोरक्षकेभ्योऽतिविशिष्टत्वान्महानिति महागोपः / उम्मग्ग० गाहा (236) - उन्मार्गपतितान्, आश्रितकुदृष्टिशासनान्, सत्पथभ्रष्टान्, त्यक्तजिनशासनान्, मिथ्यात्वमोहितान्, अष्टविधकमैक-तमःपटलं-अन्धकारसमूहः, स एव पटलस्तेन छन्नान् / इय छेओ० गाहा (243) 'इय' एवं उपलभ्यमानाद्भुतप्रकारेण, एवमन्यत्रापि / छेकः प्रस्तावज्ञः, कलापण्डित इति वृद्धाः / इति निपुणो सूक्ष्मदर्शी, कुशल इति वृद्धोक्तम् / प्रभुः समर्थः / जम्हा जहा० गाहा (245) तरुणोऽपि प्रवर्धमानवयाः, वर्णादिगुणोपेतः इत्यर्थः / बलवान् सामर्थ्यवान् / [हत्थे वा०] गाहा (246) यद्यपि अजादीनां हस्तो न विद्यते, तथाऽपि अग्रेतनपादौ हस्त इव हस्त इति कृत्वा 'हस्ते' इत्युक्तम्, यथासम्भवं तेषां हस्तपादपुच्छादीनि योजनीयानि / महाशतककथानके किञ्चिल्लिख्यते - 'रेवई'० गाहा (276) 'कोलघरिया य' त्ति कुलग्रहात् पितृगृहादागताः कौलगृहिक्यः / पभणेइ० गाहा (311) 'अलसरोग अभिभूय'त्ति अलसकेन विसूचिकाविशेषलक्षणरोगेण ग्रस्ता, तल्लक्षणं चेदम् 'नोर्ध्वं व्रजति नाऽधस्तादाहारो न च पच्यते / / आमाशयेऽलसीभूतस्तेन सोऽलसकः स्मृतः // 1 // समासा चूर्णि: ॥छ। ग्रंथाग्रं - श्लोक 101 / छ / पुष्पिकाः मेदपाटे बरग्रामवास्तव्येन अभयीश्रावकपुत्र समुद्धरण श्रावक भार्यायाः कुलपुत्र्या सावितिश्राविकया, धन्यशालिभद्र - कृतपुण्यमहर्षिचरितादि पुस्तिका, स्वश्रेयोनिमित्तं लेखिता / छा संवत् 1309 / / २०३/बी, अकता अवन्यु, बेरेज रोड, वासणा, अमदावाद-७ मो. 9927258299 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 32 33 34