Book Title: Anandadidas Uvasagkathao
Author(s): Amrut Patel
Publisher: ZZ_Anusandhan
View full book text
________________
जून २००९
[१]
निहि-वुड्ढि-वित्थरेसुं चत्तारि वया य, जिणसमोसरणे । पडिवज्जिय गिहिधम्मं परिवालइ वरिसचउदसगं ॥३३५।। पनरसमे पुण वरिसे, जिट्ठसुए ठविय गिहभा(भ)रं सयलं । एक्कारस पडिमाओ पालइ सम्मं निरुवसग्गं ।।३३६।। लंदियपिया सावय-पज्जायं पालिऊण वासाइं । वीसं, काउं मासं, पज्जंते अणसणं विहिणा ॥३३७॥ सोहम्मे चउपलिओऽरुणकीलविमाणअहिवई देवो । होउं महाविदेहे सिज्झिस्सइ खीणकम्ममलो ॥३३८॥ इति लंदियपिताकथानकम् । १०। मङ्गलं महाश्रीः ।।
ग्रंथ प्रशस्ति: - आणंदाईण एवं सुचरियदसगं सत्तमंऽगाणुसारा, संखेवेणं विचित्तं कयमिह गणिणा पुन्नभद्देण भई ॥ सीसेणं वाइविंदप्पहु जिणवइणो, विक्कमाइच्चवासे,
५ ७ १२ वटुंते बाण-सेलाऽसिसिरकरमिते कण्हछट्ठीअ जिढे ॥३३९।।
प्रतिलेखनप्रशस्तिः गुरुगिरिविहितास्थः पुण्यपर्वप्रवालः । सुभगविमलमुक्ता शब्दधर्मैकहेतुः ।। सफलमृदुलताढ्यः स्फारतेजोविभूतिस्त्रिजगति वर(रि)वर्ति श्रीमदूकेशवंशः ॥३४०।। साधुस्तत्र बभूव भूमिविदितः क्षेमंधरः श्रीधरः सत्यासक्तमना वृषप्रणयवान् कौमोदकीभावभृत् ।। यश्चक्रेजयमेरुनाम्नि नगरे श्रीपार्श्वनेतुः पुरः । प्रेम्णा सद्ब्रजकष्टवृष्टिहतये शैलं महामण्डपम् ।।३४१।। भेजुस्तस्य महोदधेर्बहुतराः रत्नोपमाः सूनवः सम्पूर्णाः गुणसवजैः सुरुचयो देवश्रियः कुक्षिजाः ॥ कोप्येतेषु जगद्वरः सुकृतिनामग्रेसरः कौस्तुभः श्री श्रीमत्पुरुषोत्तमैकहृदये वासित्वमैद् यो गुणः ॥३४२॥
(१)
(३)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 27 28 29 30 31 32 33 34