Book Title: Anandadidas Uvasagkathao
Author(s): Amrut Patel
Publisher: ZZ_Anusandhan
View full book text
________________
२४
अनुसन्धान ४८
सोऊण अग्गिमित्ता गरुयं कोलाहलं निययपइणो । आगंतूणं पभणइ विणएणं नाह ! किं एयं ? ॥२६७|| सो भणइ सुरसरूवं, तत्तो भज्जाए सो इमं भणिओ । तुह तणया सव्वे वि हु अक्खयदेहा गिहे संति ॥२६८। देवेण दाणवेण य तुह मिच्छि(च्छ)द्दिट्ठिणा इमो विहिओ । उवसग्गो केणाऽवि हु नूणं ता नाह ! तुममिहि ॥२६९|| आलोयण-निंदण-गरिहणाहिं सोहेसु निययवयभंगं । सो वि हु तव्वयणाओ "तह'त्ति पडिवज्जए सव्वं ॥२७०।। सावयपरियायं सो परिवालेऊण वीसवासाई । काऊण मासमेगं पज्जंते अणसणं विहिणा ।।२७१।। सोहम्मे चउपलिओ अरुणभ्यविमाणअहिवई देवो । होउं महाविदेहे सिज्झिस्सइ खीणकम्ममलो ॥२७२॥
इति सद्दालपुत्तकथानकं । छ । शुभं भवतु । छ ।।७|| ८ - [सिरिमहासयगकहाणयं] -
रायगिहम्मि य सेणियराया गुणसिलयचे[य] उज्जाणं । नामेण महासयगो निवसइ गाहावई तत्थ ॥२७३।। रेवई पामोक्खाओ भज्जाओ तस्स तेरस अहेसि । अट्ठ य हिरन्ना(न) कोडी कमसो निहि-वुड्ढि-वित्थरओ ।।२७४।। अट्ठ वया गावीणं दसगोसाहस्सिएण माणेण । सगड-हल-पोयमाई आणंदगमेण विनेयं ।।२७५।। रेवइनामाए महासयगस्स भारियाए पढमाए । कोलघरिया य अट्ठ य हिरन्ना(न्न) कोडीओ अट्ठ वया ॥२७६।। सेसाण भारियाणं दुवालसण्हं पि आसि पत्तेयं । एगा हिरन्नकोडी वओ य एकेकओ चेव ॥२७७॥ अह अन्नया कयाई गुणसिलए चेइए समोसरिओ । वीरजिणिदो देविंद-वंदिओ सत्तहत्थतणू ॥२७८।। देवेहि समोसरणे रइए सेणियनिवो सनायरओ । एइ महासयगो वि य परिवारजुओ जिणं नमिउं ॥२७९।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34