Book Title: Alankar Mahodadhi
Author(s): Narendraprabhsuri, Lalchandra Bhagwandas Gandhi
Publisher: Oriental Institute

View full book text
Previous | Next

Page 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [२] अलङ्कारमहोदधिहेमचन्द्राचार्याः प्रणीतवन्तः सिद्धहेमचन्द्रशब्दानुशासन-नामलिङ्गानुशासन-काव्या. नुशासन-च्छन्दोऽनुशासन-नाममालाद्वयानेकार्थ-निघण्टु-चौलुक्यवंशयाश्रयमहाकाव्य-योगशास्त्र-वीतरागस्तव-द्वात्रिंशिकाढय-त्रिषष्टिशलाकापुरुष चरित-परिशिष्टपर्वाहन्नीतिप्रमुखान् नैकान् ग्रन्थान् । तत्पदृविभूषक-प्रबन्धशतकर्तृ-कुमारविहारशतककविरामचन्द्राचार्यादयश्च निर्मितवन्तो नाट्यदर्पण-नलविलासादीन् नाट्यशास्त्रादिनैपुण्यनिर्मापकान् ग्रन्थान् । एकाहनिष्पन्नमहाप्रबन्ध-सिद्धराजप्रतिपन्नबन्धु-कविचक्रवर्ती श्रीपालः, कुमारपालप्रीतिपात्रं तत्पुत्रः कविसिद्धपालः, भीमदेवराज्ये द्रौपदोस्वयंवरप्रणेता तत्पुत्रो विजयपालश्च प्राग्वाटवंशीया राजमान्याः सुप्रसिद्धाः कवयः । विद्वद्वत्सलतया विख्यातविद्यानुरागेभ्यो मालवेश्वर-मुञ्ज-भोजादिमहाराजेभ्यो न काऽपि न्यूनता न्यदर्शि, प्रत्युत गूर्जरगौरवं प्राकाशि मालवराजादिविजेतृभिगूर्जरेश्वरैः साहित्यप्रदेशेऽपि । महामात्यसम्पत्करः। लाटदेशमण्डलानुशासकेनानेनाणहिलपाटके शान्त्युत्सवदेवगृहे श्रीआदीश्वरयात्रामहोत्सवे प्रवर्तिते समुत्सुकसामन्तजनदर्शनाय कविबिल्हणेन कर्णसुन्दरीनाटिकाप्रयोगो रचित आसीत् । मन्त्रीश्वरपृथ्वीपाल-प्रेरणा। पृथ्वीपालप्रभृतिभिस्तत्सविवादिभिः प्रेरिताश्च हरिभद्रसूरिप्रमुखा नैके कवयो निजमति नियोजयामासुः प्रारूतापभ्रंशादिभाषामूषिते चतुर्विशतिनिनचरितादिरचने । सोमेश्वरः ।। वि. सं. १२१४ वर्षे आश्विनव. ७ बुधे सिद्धियोगे कुमारपालभूपालसुराज्येऽणहिल्लपाटकपत्तने राजमान्य-प्राग्वाटवंशीयसचिवकर्पूरपट्टाधिपपत्नीसीतासुपुत्रसोमेश्वरस्य प्रार्थनया चन्द्रगच्छीय-सर्वदेवसूरिसन्तानीय-देवेन्द्रसूरिशिष्येण श्रीचन्द्रसूरिणा सनकुमारराजर्षिचरितं (प्रा.) रचितम् । महत्तमदुर्लमराजसुत-जगद्देवः । राजमान्यप्राग्वाटवंशीयो जाहिल्लो नृपतेभीमदेवस्य व्ययकरणपदामात्य आसीत् । तदङ्गजराजपालसुत नरसिंहस्य सुतं दुर्लभराज कुमारपालभूपालो महत्तम कृतवान् । शरीरविद्या-राज(गज)तुरग-शकुनादिप्रबन्धविज्ञेन येनोपज्ञातं पुरुष - For Private And Personal Use Only

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 482