Book Title: Alankar Mahodadhi
Author(s): Narendraprabhsuri, Lalchandra Bhagwandas Gandhi
Publisher: Oriental Institute
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
[]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कारमहोदधि
अर्बुद - गिरिनारप्रभृतितीर्थ - धर्मस्थानप्रतिष्ठापक - वस्तुपाल - तेज : पालधर्माचार्यश्रीविजय सेन सूरिनिर्मितो रेवन्तगिरिरासोऽत्रैव (गा. प्रा. ग्रं. १३) प्राचीनगूर्जरकाव्यसंग्रह प्रकाशितः । तत्र निम्ननिर्दिष्टेष्वनन्तरेष्वितरेष्वपि च वस्तुपाल- संस्मरणान्युपलभ्यन्ते ।
वि. सं. १३६१ वर्षे मेरुतुङ्गसूरिणा प्रबन्धचिन्तामण ( वस्तुपाल - प्रबन्धः), पुरातनप्रबन्धसङ्ग्रहे
99
वि. सं. १३८९ वर्षे जिनप्रभसूरिणा तीर्थकल्पे ( वस्तुपाल - तेज : पाल - कल्प: ), वि. सं. १४०५ वर्षे राजशेखरसूरिणा प्रबन्धकोशे ( वस्तुपाल - प्रबन्ध: ), वि. सं. १४९७ वर्षे जिनहषंगणिना रचिते वस्तुपाल - चरितकाव्ये | वि. सं. १९०३ वर्षे पं. सोम मंगणिना उपदेशसप्ततौ । वि. सं. १९१७ वर्षे रत्नमन्दिरगणिना उपदेशतरङ्गिणीप्रभृतौ । वि. सं. १९२१ वर्षे शुभशील गणिना प्रबन्धपञ्चशती - कथाकोशे ।
वि. सं. १४८४ वर्षे हीरानन्दसूरिणा षोडश - सप्तदशाष्टादशशताब्दीसम्भवैश्वेतरैर्लक्ष्मीसागरसूरि-पाश्वेचन्द्रसूरि समयसुन्दर - मेरुविजयायनेकैः कविभिर्गुर्जराविदेशभाषायां वस्तुपाल - तेज: पालरासकाव्यानि रचितानि ।
उपर्युक्तांश्च ग्रन्थादीनाश्रित्याधुनिकेरप्यनेकैर्भिन्नभिन्नरचनाऽकारि । वि. सं. १९८२-८३ वर्षे 'जैन' साप्ताहिकपत्रे ' सिद्धराज अने जैनो ' संज्ञिकायां लेखमालायाम्, ' तेजपालनो विजय ' नामनि निबन्धेऽपि च मया किञ्चि तत्परिये सूचितम् ।
हर्षपुरीय गच्छाचार्याः |
46 राजानः प्रतिबोधिताः कति कति ग्रन्थाः स्वयं निर्मिता: ! वादीन्द्राः कति निर्जिताः कति तपांस्युग्राणि तप्तानि च ? श्रीमदहर्षपुरीयगच्छमुकुटः श्रीसरिसुत्रामभिः
सच्छिष्यैर्मुनिभिश्च वेत्ति नवरं वागीश्वरी तन्मितम् ॥ ”
- सुधाकलश: सङ्गीतोपनिषत्सारोद्धारे [ अ. ६, छो, ४८ ] प्रस्तुतालङ्कारमहोदधिकारेणात्र निजपरिचये हर्षपुरीयगच्छस्योल्लेखोऽकारि ।
तस्य प्रादुर्भावः पर्युषण कल्पसूत्र - स्थविरावल्यां निर्दिष्टात् कोटिकगण - मध्यमाशाखासम्बद्धप्रभवाहनकुलात् ज्ञायते । अजयमेरु निकटवर्ति सुभटपाट पालि त पुरतोऽस्य
For Private And Personal Use Only

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 482