Book Title: Alankar Mahodadhi
Author(s): Narendraprabhsuri, Lalchandra Bhagwandas Gandhi
Publisher: Oriental Institute

View full book text
Previous | Next

Page 21
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१४] अलकारमहोदधिनरेन्द्रप्रभसूरिः स्वीयायामन्यत्र कृतौ विवेककलिकायामपि समस्मरद गुरुमेनम्" श्रीदेवप्रभसूरिपादकमलद्वन्द्वद्विरेफोपमा धन्यः श्रीनरचन्द्रसूरिजलदोपास्तिक्रियाचातकः । आचार्यों मलधारिगच्छसरसीराजीवमूर्तिय॑धा देतामात्मकृते' विवेककलिकां श्रीमन्नरेन्द्रप्रभः ॥" वि.सं. १३२४ वर्षे समरादित्यसंक्षेपे [श्लो. २३] भूरिकविकाव्यसंशोधक: प्रद्युम्न मूरिरुत्तराध्ययनवाचनादातृत्वेन विद्यागुरुबुद्दयाऽस्मै नमस्कारं प्रकटीचकार"श्रीमते नरचन्द्राय नमोऽस्तु मलधारिणे। ददे मेऽनुत्तरा येनोत्तराध्ययनवाचना ।। " हर्षपुरीय( मलधारि )गच्छगौरवकारिणां सद्गुरूणां पद्धतौ नमनीय-वन्दनीयत्वेन संस्मरणमुपलभ्यते सूरिवर्यस्यैतस्य " दसणनिज्जियससहरसिरीण गुणरयणरोहणगिरीण । नमिमो खंतिमहि-महाकिरीण नरचंदसूरीण ॥ लच्छीमयं च विजामयं च नीसेसगुणगणमयं च । चरणारविंदरेणुं वंदे नरचंदरीण ॥" वि. सं. १३८५-१४०५ वर्षे राजशेखरसूरिनिजपूर्वजगुरु-परम्पराविभूषकमेनमित्थं परिचाययति स्म न्यायकन्दली-पञ्जिका-प्रशस्तौ [ श्लो. १४-१५ ] " तदीयसिंहासनसार्वभौमसूरीश्वरः श्रीनरचन्द्रनामा । सरस्वतीलब्धवरप्रसादस्त्रविद्यमुष्टिन्धयधीर्बभूव ॥ टिप्पनमनयराघवशास्त्रे किल टिप्पनं च कन्दल्याम् । सारं ज्योतिषमभद् यः प्राकृतदीपिकामपि च ॥" वि. सं. १३८०-१४०६ वर्षे वाचनाचार्यसुधाकलशो निजपूर्वनगुरुपरम्परायां संस्मरति स्म सूरिमेनं सङ्गीतोपनिषत-सारे [ अ. ६, श्लो. ४९ ] १ 'मलधारिशीनरेन्द्रप्रभसूरीणां विवेकपादपो नाम मूक्तसमुच्चयः' इत्युसिखानन्तरं विवेककलिकायाम् [श्लो. ११०; पत्तन-सूच्याम् १, पृ. १८७ ] २ " सङ्गीतोपनिषद्ग्रन्थं खाष्टाग्नि-शशि[ १३८० ]वत्सरे । ऋतु-शून्य-युगेन्द्वन्दे [ १४०६ ] तत्सारं चापि निर्ममे ॥" । __-सङ्गीतोपनिषत्सारोद्धारे [ अ. ६, को. ५१ ] For Private And Personal Use Only

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 ... 482