Book Title: Alankar Mahodadhi
Author(s): Narendraprabhsuri, Lalchandra Bhagwandas Gandhi
Publisher: Oriental Institute
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१०]
अलङ्कारमहोदधि(कर्मग्रन्थ)स्य वृत्तिः ४०००, मूलावश्यकवृत्तेष्टिप्पनं ५०००, नन्दिटिप्पनकम् , तथा वि. सं. ११७५ वर्षे जयसिंहराजराज्ये २८००० श्लोकपरिमिता विशेषावश्यकसूत्र-भाष्यविवृतिरपि व्यधायि ।
___ एतस्य व्याख्यानगुणप्रसिद्धिं श्रुत्वा गूर्जरनरेन्द्रो जयसिंहः परिवारसंयुक्तः स्वयमेव जिनमन्दिरे आगत्योपयुक्तचित्तो धर्मकथां सुचिरं शृण्वन्नासीत्, कदाचित् तद्दर्शनोत्कण्ठितमानसश्च वसतांवागत्य चिरं संलापं कुर्वन्नासीत् । निजे धवलगृहे आगमनायामन्त्रितोऽयं सूरिवर्यो यदा तत्र गतस्तदा तेन महाराजेन सुवर्णभाजनस्थितार्यादिना भूरिभक्त्या पूजितः सत्कृत आसीत् ।
एतेनैव हेमचन्द्रसूरिणा जयसिंहराजमुक्त्वा तस्य सकले मण्डले जिनमन्दिरेषु मनोहरसुवर्णमयाः कलशाः समारोपिताः । धंधुक्कक-सत्यपुरप्रभृतिषु स्थानेष्वन्यतीथिभिः क्रियमाणा जिनशासनस्य पीडा सुराष्ट्रप्रभुराजखगारप्रबोधकेनानेन निवारिता, तेष्वन्यस्थानेष्वपि च रथपरिभ्रमणं कारितम् । देवदायस्य रक्षा-वृद्धिकृते सङ्घन सह शत्रुञ्जयोजयन्ततीर्थयात्रादिकते जिनशासनोन्नतये च बहु प्रयतितम् । एतस्य श्मशानयात्रायामनुगमनेनान्तिमसन्मामनं कृतमासीत् सिद्धराजेनेत्यादि ज्ञायते तत्कालीनकविना तदीयपट्टधरेण वि. सं. ११९१ वर्षे विजय सिंहसूरिणा विरचिताया धर्मोपदेशमालाविवृतेः, श्रीचन्द्रसूरिणा च वि. सं. ११९३वर्षे रचितस्य ११००० पद्यपरिमितस्य प्राकृतमुनिसुव्रतचरितस्य प्रान्तप्रशस्तितः, याऽस्माभिः पत्तनस्थप्राच्यजैनभाण्डागारग्रन्थसूच्याम् [गा. प्रा. ग्रं. ७६, पृ. ३११-३२३ ] पादर्शि*।
विजयसिंहरिः । अत्र प्रान्ते (पृ. ३३९) तृतीये पद्येऽस्य स्मरणमकारि । एतस्य कृतिरूपं १४४७१ श्लोकपरिमितं धर्मोपदेशमाला-विवरणं वि. सं. ११९१ वर्षे निष्पन्नं तत् समसूच्यस्माभिः पत्तनभां० सूच्याम् [गा. प्रा. ग्रं. ७६, पृ. ३११]
श्रीचन्द्ररिः । अत्र प्रान्ते (पृ. ३३९) चतुर्थपद्ये संस्मृतस्य संग्रहणीरत्नक्षेत्रसमासादिकर्तुरस्य ११००० श्लोकपरिमितं संवत् ११९३ वर्षे निष्पन्न प्राकृतं मुनिसुव्रतचरितं पत्तनभा० सूच्याम् [ गा. प्रा. ग्रं, ७६ पृ. ३१४ ] ऐतिहासिकाशस्त्या समं समसूच्यस्माभिः । वि. सं. ११९९ वर्षे विरचिते प्रा. सुपार्श्वनाथ.
* अत्र पीटर्सनरि. ४, ५ प्रभृतौ जातं स्खलनं 'जैन' साप्ताहिके समशोधि 'सिद्धराज अने जैनो' संजिवायां लेखमालयामस्माभिः सं. १९८२-८३ वर्षेषु ।
For Private And Personal Use Only

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 482