Book Title: Alankar Mahodadhi
Author(s): Narendraprabhsuri, Lalchandra Bhagwandas Gandhi
Publisher: Oriental Institute
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रस्तावनी ।
[७] गच्छस्य प्रसिद्धिः । मध्यमाशाखाप्रभवस्य प्रभावकस्य प्रियग्रन्थसूरेः परिचय उपलभ्यते वि. सं. १६२८ वर्षे धर्मसागरगणिविहितायां कल्पसूत्र-किरणावस्याम् (पृ. १६९), सं. १६९६ वर्षे विनयविजयगणिविरचितायां कल्पसूत्र-सुबोधिकायाम् [ पृ. १६७१६८ ] च वृत्तौ । एतद्गच्छीयजयसिंहसूरिः शाकम्भरीदेशे सन्मानित आसीत् । एवं च तदनुयायिनो गूर्जरेश्वराणां हर्षपूरका आसन् । राजमान्यैरधिकारिमान्यैः प्रजाप्रियैर्विद्वदभिः सद्गुणिभिः सच्चरितैश्चैतैराचार्यगुर्जरादिदेशेष्वपि बहूपकृतमिति तदीयग्रन्थाद्यवलोकनेन विज्ञायते । नरेन्द्रप्रभसूरिरप्यत्र तद्गच्छीयपूर्वजगुरुपरम्परां समसूचयत् । प्रमाणान्तरसंवादेनात्रैवं क्रमेण सा निर्दिश्यते--
(प्रश्नषाहनकुले) हर्षपुरीयगच्छाधिपति-सूरि-परम्परा।
जयसिंहमूरिः अभयदेवसरिः ( मलधारी) हेमचन्द्रसरिः
विजयसिंहरिः श्रीचन्द्रसूरिः
पिबुधचन्द्रसूरिः
लक्ष्मणगणी
मुनिचन्द्रसूरिः
देवभद्रसूरिः
देवानन्दसूरिः यशोभद्रसरिः देवप्रभसूरिः नरचन्द्रसूरिः
नरेन्द्रप्रभसरिः अभयदेवसूरिः ( मलधारी)। प्रश्नवाहनकुलोद्भूतहर्षपुरीयगच्छीयजयसिंहसूरेः शिष्योऽयं नि:स्पृह - निम्रन्थशिरोमणिः प्रशस्तगुणगणशाली राजमान्यः समभूत् । अलङ्कारमहोदधिकारेणात्र निरदेशि यदयं गुरुगुर्जरेश्वरकर्णराजकृतं ' मलधारी' इति नामान्तरमधारयत् । १ “ गच्छे हर्षपुरीये गुणसेवधिरमयदेवसूरिरभूत् । मलधारीत्यभिधाऽन्तरमधन यः कर्णभूपकृतम् ॥"
-~-अलङ्कारमहोदधि-प्रशस्ती (लो. १)
For Private And Personal Use Only

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 482