Book Title: Agam Suttani Satikam Part 23 Dashashrutskandh Aadi 3agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
१०
दशाश्रुतस्कन्ध-छेदसूत्रम् -१/२ परिभवति आयरियं । इदानिं परिभवमाणोआणाओववातेयअवटुंतोपडिनोदितोअसंखडेजा, तत्य य संजमआतविराधना, तंमि वढ्तो अप्पाणं परं च असमाधीए जोएति । 'थेरावधाती'थेरा-आयरिआगुरवोतेआयारदोसेण वासीलदोसेणवाउवहणेतिनाणातीहिंवा। भूतोवधातिएभूतानि-एगिदियानि उवहणतिअनट्ठाएसायागारवेणरसगारवेण विभूसावडियाएवाआधाकम्मादीनि वागिण्हतितारिसंवा करेति भासति यजेनभूतोवधातोभवति । संजलणे'-संजलणोनाम पुनो पुनो रुस्सति।पच्छा चरित्तसस्सं हणति डहइ वा अग्गिवत् । कोहणे'-कोहणोत्ति सइ कुद्धो अचंतंकुद्धो भवतिअनुवसंतवेरइत्यर्थः। पिट्टिमंसियाएविभवति पिट्टिमंसितो-परमुहस्सअवन्नं बोल्लेइ अगुणे भासतिनाणादिसु।एवं कुप्पमाणोअप्पणोपरेसिंचइह परत्रच असमाधिमुप्पाएति। अपिशब्दात् समक्खं चेव भणतिजंभाणियव्वं ओधारयित्ताअभिक्खणं२ पुनो पुनो ओधारणिं भासं भासति । तुम दोसो चोरो पारिदारिओ वा जं चासंकितं तं नीसंकितं भणति । 'नवाइ अधिगरणाई अनुप्पन्नाई उप्पाइत्ता भवति ।' नवाइंति न चिराणाई अनुप्पन्नाई अनुप्पन्नाई न कदाइ तारिसं उप्पन्नपुव्वा अहिकरेति भावं अधिकरणं अद्धितिकरणं वा कलह इत्यर्थः । तं उप्पायंतोअप्पाणंपरंच असमाहीएजोएति।जम्हातावो भेदोअयसोहानीदंसणचरित्तनाणाणं। साधुपदोसो संसारवद्धणा साहिकरणस्स||अतिभणित अभणिते वातावो भेदो चरित्तंजीवाणं। रूवसरिसं न सीलं, जिम्हंति अयसो चरति लोए । चत्तकलहोवि न पढति, अवच्छलत्तेय दंसणे हानी। जहा कोधादिविवड्डी, तह हानी होति चरणेवि॥
जं अजित्तं समीखल्लएहिं तवनियमबंभमइएहिं
माहु तयं छड्डेहिह बहुं तयं सागपत्तेहि ॥ अहवा नवानि अधिकरणाणि जंतानि उप्पाएति जोतिसनिमित्तानि वा पोत्तमत्तीउ वा ।। पोराणाई कहं उदीरेति? भन्नति मम तइया किं सवसि? प्रत्याह-इदानिं ते किंमरिसेमि? माते पित्तंसुहं भवतु । 'अकालसज्झायकारएयावि'त्ति-अकालित्ति-कालियसुत्तंओग्घोडाएपोरिसीए सज्झायं करेति संझासु वा, ततो पडिबोहितो मा करेहि, भंडणं करेति देवताच्छलिज्जा । 'ससरक्खपाणिपादे'-ससरक्खेणपाणिपादेणथंडिलातोअथंडिलं संकमतोअथंडिलाओवाथंडिलं, नपडिलेहितिनपमज्जतिभंगा सत्ता एवंकण्हभोम्मादिसुवि विभासा । ससरखपाणी' ससरक्खेहिं हत्येहि भिक्खंगिण्हति।सएवंकुव्वंतोसंजमोअसमाधीए अप्पाणंजोएति नोदितोवा असंक्खडं करेति । सद्दकरे संतप्पसंते महता सद्देण उल्लावेति वेरत्तिअंवा करेंतो । भेदकरे' ति-जेन जेन गणस्स भेदो भवति तं तं आचेट्ठति, झंझं करेति, जेन सव्वो गणो झंज्झइंतो अच्छति एरिसं करेति भासति वा । कलहकरेत्ति-अक्कोसमादीहिं जेन कलहो भवति तं करेति स एवंगुणजुत्तो असमाहीए ठाणंभवतित्तिवाक्यशेषः। तस्यचएवं कुर्वतः असमाहिट्ठाणंभवति।सूरप्पमाणभोईसूर एवं प्रमाणं तस्य उदिते सूरे आरद्धा जाव न अत्थमेइ ताव भुंजति सज्झायमादी न करेति, पडिनोदितो रुस्सति अजीरंते वा असमाधी भवति । एसणाए असमिते यावि भवति अनेसनं न परिहरति पडिनोदितो साहूहिं समं भंडति अपरिहरंतो छक्कायावराधे वट्टति सजीवावराहे वर्सेतो अप्पाणं असमाधीए जोएति । चशब्दातो एसणा च तिविधा-गवेसणा गहणेसणा घासेसणा । अपिसद्दातो सेसमिति । असमितस्सवि त एव दोसा भवंति । एते खलु ते वीसं असमाधिट्ठाणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 292