Book Title: Agam Suttani Satikam Part 23 Dashashrutskandh Aadi 3agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 14
________________ दशा-१, मूलं-२, [नि-११] ११ थेरेहिं भगवंतेहिं पन्नत्तेत्तिबेमि।बेमित्ति-ब्रवीमि । अज्जमद्दबाहुस्स वयणमिदं, भगवतासव्वविदा उवदिद्वंतं अहमवि बेमि, नया जहा हेट्टिमसुत्तेसु। दसा-१-समाप्ता मुनि दीपरलसागरेण संशोधिता सम्पादित्ता दशाश्रुतस्कन्थे प्रथमा दसायाः सनियुक्तिः-सचूर्णिकः परिसमाप्ता (दसा-२-शवला) चू. असमाधिट्ठाणेसु वट्टमाणो सबली भवति, सबलट्ठाणेसु य असमाधी भवति । तेन असमाधिपरिहरणत्यं सबलट्ठाणाणि परिहरियव्वाणि । एतेनाभिसंबंधेण सबलज्झयणमुपागतं तस्सुवकमादि चत्तारिदारापरूवेऊणं अधिकारोअसबलेन, तस्स परूवणत्थं सबला वन्निज्जति। नामनिष्फलो निक्खेवो सबलत्ति सबलं नामादि चउविधं, नामट्ठवणाउ तहेव, दव्वभावेसुनि. [१२] दवे चित्तलगोणाइ एसुभावसबलो खुतायारो। वतिक्कम अइक्कमे अतियारे भावसबलोउ । घू.सबलं चित्तमित्यर्थः । जं दव्वं सबलं तंदव्वंसबलं भन्नति । तं च गोणादि आदिग्रहणात् । गोणसमिगादि । भावसबलो खुत्तायारो खुतं भिन्नमित्यर्थः । न सर्वशः ईषत् उसनो खुतायारो सबलायारो तु होति पासत्थो भिन्नायारो कुसीलो संकिलिट्ठो नु भिन्नायारमित्यर्थः । अहवा इमो भावसबलो, बंधानुलोमेन वतिक्कमणेपच्छद्धंएक्केअवराहपदेमूलगुण-वजेसुअहकम्मादिसुअतिक्कमे वइक्कम्मे अतियारे अनायारे य । सव्वेसु सबलो भवति । तत्थ पडिसुणणे अतिक्कमो, पदभेदे वतिक्कमो, गहणे अतियारो, परिभोगेअनायारो, मूलगुणेसु आदिमेसुतिसुभंगेसु सबलोभवति, चउत्थभंगे सव्वभंगो।तत्थ अचरित्तीचेवभवति शुक्लपट्टदृष्टान्तात् ।देसमइले पडि माधाउतित्तिं जता मइलो चोप्पडो वा एगदेसे पडो तदा तन्मात्र-मेव सोइज्जत्ति। जदा सव्वो मइलितो भवति, तदा खारादीहिंसमुदितुंधोव्वति।नयमइलितो सो भवति सीतत्राणंवा भवति । एवं चरित्तपडो विदेसे सब्वे य मइलितो न मोक्खकजसाधतो भवति । अथवा सबलो अवराधम्मि पतनुएनि. [१३] अवराहम्मिय पयनुए जेणउ मूलं न वच्चए साहू । सबलेई तं चरित्तं तम्हा सबलत्तणं बिंति ।। चू. तनुओ अवराहो दुब्मासितादि सुमहल्लावराधेसु मलिन एव । अहवा दसविहे पायच्छिते आलोयणादिजाव छेदो ताव सबलो, मूलादिसुमलिन एव चरित्रपटः, के के ते अवराहपदा जेहिं भावसबलो भवति, ते इमे आचारमधिकृत्योपदिश्यन्ते। नि. [१४] वालेराई दाली खंडोबोडे खुत्ते य भिन्ने य। कम्मासपट्ट सबले सव्वावि विराधना भणिआ। चू.घडस्स वालमात्राच्छिराईसमाणो न गलइ केवलं तु बालराई दाली गलई। अपुस्वित्ताखंडो एगदेसेन, वोडो नत्थि से एगोवि कन्नो, खुतं-ईसि छिंद्रं भिन्नसुभिन्न एव आधेयामयदिश्यते कम्मासपट्टसबलो वक्कयरदंडगो पट्टसबलं वित्तपट्टसाडिया इह एवंप्रकारस्यघटद्रव्यस्य देसे सव्वे य विराधना वुत्ता । एवं घटस्थानीयस्यात्मनो देसे सव्वे य विराधना पट्टष्टान्तेन वा । गतो Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 292