Book Title: Agam Suttani Satikam Part 16 Nishitha
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 362
________________ उद्देशक : १३, मूलं - ८१४, [ भा. ४२८८ ] [भा. ४२८८] गिहिअन्नतित्थियाण व, जे कुज्जा वागरेज वा भिक्खू । विजाइं च पउंजे, सो पावति आणमादीणि ॥ चू- कोउअभूतीण करणं, पसिणस्स पसिणापसिणस्स निमित्तस्स लक्खणवंजणसुविनाण य वागरणं, सेसाणं विज्जादियाण पउंजणता ॥ कोउआदियाण इमं विसेसरूवंहाणादिकोउकम्मं, भूतीकम्मं सविज्जगा भूती । विजारहिते लहुगो, चउवीसा तिन्नि पसिणसया ।। [भा. ४२८९] चू- निंदुमादियाण मसाणचच्चरादिसु ण्हवणं कज्जति, रक्खानिमित्तं भूती, विज्जाभिमंतीए भूतीए चउलहुँ । इयराए मासलहुं। पसिणा एते पण्हवाकरणेसु पुव्वं आसी ॥ ३५९ [भा. ४२९०] पसिणापसिणं सुविणे, विज्जासिद्धं तु साहति परस्स अहवा आइंखिणिया, घंटियसिहं परिकहेति । चू- सुविणयविज्जाकहियं कधिंतस्स पसिमापसिणं भवति । अहवा - विज्जाभिमंतिया घंटिया कन्नमूले चालिज्जति, तत्थ देवता कधिति, कहेंतस्स पसिणापसिणं भवति, स एव इंखिणी भन्नति ॥ [ भा. ४२९१] लाभालाभसुहदुहं, अनुभूय इमं तुमे सुहिहिं वा । जीवित्ता एवइयं, कालं सुहिणो मया तुज्झं ॥ चू-पुच्छगं भणति - अतीतकाले वट्टमामे वा इमो ते लाभो लद्धो, अनागते वा इमं भविस्सति । एव अलाभं पि निद्दिस्सति, एवं सुहदुक्खे वि संवादेति । अहवा भन्नति - सुहीहिं ते इमं लद्धमनुभूतं वा । अहवा भणाति - मातापितादिते सुहिणो एवतियं कालं जीविया, अमुगे काले एव मता ॥ [भा. ४२९२] दुविहाय लक्खणा खलु, अब्भितरबाहिरा उदेहीणं । बहिया सर- वन्नाई, अंतो सब्भावसत्ताई ॥ बत्तीसा अट्ठसयं, अट्टसहस्सं च बहुतराई च । देहेसू देहीण लक्खणाणि सुहकम्मजणियाणि ॥ [भा. ४२९३] चू-पागयमणुयाणं बत्तीसं, अट्ठसंय बलदेवावासुदेवाणं, अट्ठसहस्सं चक्कवट्टितित्थकराणं । जे पुट्ठा हत्यपादादिसुलक्खिज्जंति तेसिं पमाणं भणियं, जे पुण अंतो स्वभावसत्तादी तेहिं सह बहुतरा भवंति, ते य अन्नजम्मकयसुभणामसरीरअंगोवगकम्मोदयाओ भवंति ॥ लक्खणवंजणाण इमो विसेसो [ भा. ४२९४] माणुम्माणपमाणादिलक्खणं वंजणं तु मसगादी । सहजं च लक्खणं, वंजणं तु पच्छा समुप्पन्नं ॥ चू- माणादियं लक्खणं, मसादिकं वंजणं । अहवा - जं सरीरेण सह उप्पन्नं तं लक्खणं, पच्छा समुप्पन्नं वंजणं ॥ माणुम्माणपमाणस्स य इमं वक्खाणं [ भा. ४२९५ ] जलदोणमद्धभारं, समुहाइ समुस्सितो व जा नव तु । मानुम्मानपमामं, तिविहं खलु लक्खणं एवं ॥ चू- जलभरियाए दोणीए जलस्स दोणं छड्डेंतो माणुजुत्तो पुरिसो, तुलारोवितो अद्धभारं तुलेमाणो उम्माणजुत्तो पुरिसो भवति, बारसंगुलपमाणाई समुहाई नव समुस्सितो पमानवं पुरिसो, एवमादि तिविधलक्खणेण आदिस्सति - तुमं रायादि भविस्सति ॥ इदानिं देवाणं भन्नति Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412