Book Title: Agam Suttani Satikam Part 16 Nishitha
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 371
________________ ३६८ निशीथ-छेदसूत्रम् -२-१३/८३१ मू. (८३१) जे भिक्खू पासत्थं पसंसइ, पसंसंतं वा सातिजति ।। चू-सुलद्धं ते माणुस्सं जम्मंज साहूणं वट्टसि-एवमादिपसंसा, विधीए वंदनं उच्छोभणं वंदनं वा । एस सुत्तत्यो । इमा निज्जुत्ती[भा.४३४०] दुविधो खलु पासत्थो, देसे सव्वे य होइ नायव्वो। सव्वे तिन्नि विगप्पा, देसे सेजातरकुलादी॥ चू-दुविधोपासत्थो-देसे सव्वे य। सव्वहाजोपासत्तो सोतिविधो । देसेण जोपासत्थो सो सेज्जातपिंडभोतिमादी अनेगविधो ॥ पासत्यनिरुत्तं इमं सव्वदेसअभेदेण भन्नतिभा.(४३४१] दंसणनाणचरित्ते, तवेय अत्ताहितोपवयणे य । तेसिं पासविहारी, पासत्थं तं वियाणाहि ॥ चू- दंसणादिया पसिद्धा । पवयणं चाउवन्नो समणसंघो । अत्ता आत्मा संधिपयोगेण आभिओगेण आहितो आरोपितः स्थापितः जेहिं जेहिंसाधूहि-ते उज्जुत्तविहारिण इत्यर्थः। तेसिं साधूणंपासविहारीजोसोएवंविधोपासत्थो। पवयणंपडुच्च जम्हा साहु-साहुणि-सावग-साविगासु एगपक्खे वि न निवडति, तम्हा पवयणं पइ तेसिं पासविहारी । अधवा - दंसणादिसु अत्ता अहिओ जस्स सो अत्ताहितो । एत्थ अकारो संधीए अत्थवसा हुस्सो दट्ठव्वो, दर्शनादीनां विराधकमित्यर्थः । जम्हा सो विराधको तम्हा तेसिंदंसणादीणं पासविहारी॥ इदानि सव्वपासत्थो तिविधभेदो भन्नति[भा.४३४२] दंसणनाणचरित्ते, सत्थो अच्छति तहिं न उज्जमति । एतेण उ पासत्थो, एसोअन्नो विपज्जाओ। चू-सत्यो अच्छइ ति । सुत्तपोरिसिं वा अस्थपोरिसिं वा न करेइ नोद्यमते, दंसणाइयारेसु वट्टति, चारित्तेनवट्टति, अतिचारे वान वजेति,एवंसत्थोअच्छति, तेन पासत्थो ।अन्यः पर्यायः अन्यो व्याख्याप्रकारः॥अधवा[भा.४३४३] पासो त्ति बंधणं ति य, एगढ़ बंधहेतवो पासा । पासत्थियपासत्था, एसो अन्नो विपज्जातो।। चू-पासोत्ति वा बंधणोत्ति वा एगहें, एते पदादो विएगट्ठा । बंधस्स हेऊ “अविरयमादी" ते पासा भन्नति, तेसुपासेसु ठितो पासत्थो ।। सव्वपासत्थो गतो । इमो देसपासत्थो[भा.४३४४] सेज्जायरकुलनिस्सित, ठवणकुलपलोयणा अभिहडे य। ___ पुट्विं पच्छा संथुत, नितियग्गपिंडभोति पासत्थो॥ चू-सेज्जातरपिंडं अँजि, सवाईकुलनिस्साए विहरति, ठवणाकुलाणिवा निक्कारणेपविसति, संखडिंपलोएति, आदंसादिसुवा देहं पलोएति, अभिहडं गेण्हति जति य, सयणंपडुच्च मातापितादियंपुव्वसंथवं करेति, पच्छासंथवंवा सासुससुरादियं । दानं वा पडुच्च अदिन्ने पुव्वसंथवो, दिन्ने पच्छासंथवो, नितियं निच्चनिमंतणे निकाएति,जति दिने दिने दाहिसिअग्गपिंडोअग्गळूरो तं गेण्हति जइ य, एवमादिएसुंअववादपदेसु वटुंतो देसपासत्थो भवति॥ मू. (८३२) जे भिक्खू ओसन्नं वंदति, वंदंतं वा सातिञ्जति ॥ मू. (८३३) जे भिक्खू ओसन्नं पसंसति, पसंसंतं वा सातिजति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412