Book Title: Agam Suttani Satikam Part 16 Nishitha
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 378
________________ उद्देशक : १३, मूलं - ८४७, [भा. ४३७२ ] खणमेत्तं पञ्जवासंतो अच्छति । अधवा-पुरिसविसेसं जाणिऊण उच्छोभवंदनंदेति- “इच्छामि खमासमणो वंदिउं जावनिज्जाए निसीहियाए तिविहेणं" एयं उच्छोभवंदनयं । अहवा - पुरिसविसेसं नाउं संपुन्नं बारसावत्तं वंदणं देति । ते य वंदनविसेसकारणा इमे [भा. ४३७३] परियाय परिस पुरिसं, खेत्तं कालं च आगमं नाउं । कारणजाते जाते, जहारिहं जस्स जं जोग्गं ।। चू- बंभचेरमभग्गं विसेसितो दीहपरियातो सेसुतरगुणेहिं सीदेति । सयं सीयति, “परिस” परिवारो से संजमविणीतो मुलूत्तरगुणेसु उज्जुत्तो । “पुरिसो" रायादिदिक्खितो बहुसंमतो वा पवयणुभावगो। “खेत्तं" पासत्थादीभावियं तदणुगएहिं तत्थ वसियव्वं । ओमकाले जो पासत्यो सगच्छवड्ढावणं करेति तस्स जहारितो सक्कारो कायव्वो । “आगमे" से सुत्तं अत्थि, अत्थं वा से पन्नवेति-चारित्रगुणान प्रज्ञापयतीत्यर्थः । कारणा कुलादिगा । जातशब्दो प्रकारवाची । बितिओ जातसद्दो उप्पन्नवाची । जस्स पुरिसस्स जं वंदणं अरिहं तं कायव्वं । चोदगाह - जोगग्गहणं निरत्थयं पुनरुत्तं वा । आचार्य आह - नो निरत्ययं । कहं ? भन्नति - अन्नं पि जं करनिजं अभुट्ठाणासण-विस्सामण-भत्तवत्थादिपदाणं तं पि सव्वं कायव्वं, एवं जोगग्गहणा गहितं ।। एयाइ अकुव्वतो, जहारिहं अरिहदेसिए मग्गे । न भवइ पवयणभत्ती, अभत्तिमंतादिया दोसा ॥ [भा. ४३७४] ३७५ चू- एयाई ति वायाए नमोक्कारमातियाई ति परियागमादियाणं पुरिसां अरिहंतदेसिए मग्गे ठियाण जहारिहं वंदणादि उवयारं अकरेंताणं नो पवयणे भत्ती कया भवति । वंदनादि उवयारं अकरेंतस्स अभत्ती भवति । आइसद्दातो निज्जर-सुगइलाभस्स वा अनाभागी भवति ।। मू. (८४८) जे भिक्खू धातिपिंडं भुंजइ भुजंतं वा सातिज्जति" चू. - बालस्स धाइत्तणं करेंतस्स आणादिया दोसा, चउलहुं च से पच्छित्तं । [भा. ४३७५ ] जे भिक्खू धातिपिंडं, गिण्हेज्ज सयं तु अहव सातिज्जे । सो आणा अणवत्थं, मिच्छत्त-विराधनं पावे ॥ चू- सातिजणा अन्नं करेंतं अनुमोदति । सेसं कंठं ।। धाइनिरुत्तं इमं[भा. ४३७६] धारयति धीयते वा, धयंति वा तमिति तेन धातीतो । जहविभवा आसितया, खीराई पंचधातीओ ॥ चू- तं बालं धारयतीति धाती । तेन बालेण धीयते पीयत इत्यर्थः । सो वा बालो तं धावतीति धाती, तं पिबतीत्यर्थः । निजत्तिकार आह- जता भगवता तित्थं पणीतं तदा विभवाणुरूवा पंचधातीतो आसी । तं जहा - खीरघाती मज्जण मंडळ-कीलावणं अंकधाती य । एया सव्वाओ वि समासेण दुविधा-सयंकरणे कारावणे य । अहवा - धातिं धाइत्तणे ठवेति । कहं पुण धाइत्तणं करेति ? भन्नइ - एगस्स साधुस्स एगा परिचियसड्डी । सो साधू तत्थ भिक्खाए गतो । तस्स संतियं दार रुदंतं दट्टु साहू इमं भणाति [भा. ४३७७] खीराहारो रोवति, मज्झ किताSS सादि देहिणं पज्जे । पच्छा व मज्झ दाहिसि, अलं व भुज्जो व एहामि ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412