Book Title: Agam Suttani Satikam Part 16 Nishitha
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उद्देशक : १२, मूलं-७८८, [भा. ४२३८]
३४९
पण गम्मति, पच्छा खलुगमेत्तेण, पच्छा अद्धजंघप्पमाणेण, तओ पच्छा जंघप्पमाणेण - जानुमात्रेणेत्यर्थः ॥ जो पुण जाणुप्पमाणातो परेण पंको तेन न गंतव्वं जओ भन्नति[ भा. ४२३९ ] अड्ढोरुगमेत्तातो, जो खलु उवरिं तु कद्दमो होति । कंटादि जो वि हु सो, अत्थाहजलं व सावातो ॥
चू- जानुप्पमाणातो उवरि कद्दमो कंटादि अवायवजितो वि गतिअभावातो सावातो चेव भवति, अत्थाहजलवत्।। एसो विधी सव्वो उवलादिसचित्तपुढवीए भणिओ । अह अचित्तादीपुढवी तो इमा विधी -
[ भा. ४२४०] जत्थ अचित्ता पुढवी, तहियं आउ-तरुजीवसंजोगा । जोणिपरित्त - थिरेहिं, अक्कंत - निरच्चएहिं च ॥
चू- पुढवी सव्वत्थ अच्चित्ता, किं आउक्काएण गच्छउ, किं वणस्सतिणा गच्छतु ? आउक्काए नियमा वणस्सती अत्थि तम्हा तेन मा गच्छतु, वणस्सतिणा गच्छतु । तत्थ वि परित्तजोणिएण थिरसघयणेण, तत्थ वि अक्कंतेण तत्थ वि निप्पच्चवातेण, सपच्चवातेण बितिओ । अनकंते वि एते चेव दो विकप्पा । एवं थिरे वि चउरो विकप्पा । अथिरे च चउरो। एवं परित्ते अट्ठ विकप्पा । एवं अनंते वि अट्ठ । एवं परित्ते अट्ठ विकप्पा । एवं अनंते वि अट्ठ । एवं सव्वग्गेण वणस्सतिकाए सोलस विकप्पा ॥ इदानिं आउस्स तसाण य संयोगो भन्नति
[ भा. ४२४१] एमेव तु संजोगा, उदगस्स चतुव्विहेहि तु तसेहिं । अक्कंत-थिरसरीरे, निरञ्चएहिं तु गंतव्वं ॥
चू- चउव्विहा तसा - बेंदिया तेइंदिया चतुपंचिंदिया । एत्थ पुव्वं बेंदिएसु थिरेसु अक्कंतसु निपच्चवाएण एस पढमभंगो, सपच्चवातेण बितिओ । अनक्कंते वि एते चेव दो विकप्पा । एवं अथिरेसु चउरो विगप्पा । एवं तेइंदिय - चउरिंदिय पंचंदिएसु वि अट्ठऽट्ठ विगप्पा । एवं तसेसु वि सव्वग्गेणं बत्तीसं विगप्पा । अह संतर - निरंतरविगप्पो कज्जति तो तसेसु सव्वग्गेणं च विगप्पा भवंति ।। तेउ-वाउसु गमणस्सासंभवो त्ति अओ भन्नति
[ मा. ४२४२ ]
ऊ- वाउविहूणा, एवं सेसा वि सव्वसंजोगा ।
उदगस्स तु कायव्वा, जेनऽ हिकारो इहं उदए ।
चू- वणस्साततसेसु वि दुगसंजोगो भाणियव्वो । पुव्वं तसेसु थेरादिसु गंतव्वं, जतो वणे वि नियमा तसा अत्थि त्ति । पुढवी आउ-वणस्सति तिगसंजोगो, तिसुवि संभवे कयमेण गच्छउ ? पुव्वं पुढविना, ततो वणस्सतिणा तओ आउणा । पुढवि आउ - वणस्सति तसेसु त्ति एस चउक्कसंजोगो । चउक्कसंभवे करतेण गंतव्वं ? पुव्वं अच्चित्तपुढवीए, तओ विरलतसेसु, तओ सच्चित्तपुढवीए, तओ वणस्सतिणा, तओ आउणा, एते सेससंजोगा भणिया । इह बहुभंगवित्थरे बीयमेत्तमभिहितं । एत्थं पुण भंगवित्थरे जे उदगं अमुंचंतेण भंगा भवंति ते कायव्वा, जेण इह उदगाधिगारो । सेसभंगा पुण इह विकोवणट्ठा भणिया ।।
"अंतो मासस्स दुक्खुत्ते तिक्खुत्तो उत्तर "त्ति अस्य सूत्रपदस्यार्थः[भा. ४२४३] एरवति जत्थ चक्किय, तारिसए न उवहम्मती खेत्तं । पडिसिद्धं उत्तरणं, पुन्ने असति खेत्तऽ नुन्नातं ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412