Book Title: Agam Sudha Sindhu Part 02 of 01
Author(s): Jinendravijay Gani
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________ 228 ] [ श्रीमदागमसुधासिन्धुः :: प्रथमो विभागः णेहमाहारेंति प्राणुपुब्वेगां वुड्डा वणस्सतिकायं तसथावरे य पाणे, ते जीवा थाहारेति पुढविसरीरं जाव संतं. यावरे वि य गां तेमि गाणाविहागां जलचरपंचिंदियतिरिक्खजोणियागां मच्छाणां सुसुमारागां सरीरा णाणावगणा जावमक्खायं 1 // ग्रहावरं पुरक्खायं णाणाविहागां चउपयथलयरपंचिंदियतिरिक्खजोणियाणं, तंजहा-एगखुराणं दुखुराणं गंडीपदाणं सणफयाणं, तेसिंच णं अहावीएणं अहावगासेणं इस्थिपुरिमस्म य कम्म जाव मेहुणवत्तिए णामं संजोगे समुप्पजइ, ते दुहयो सिणेहं संचिणंति, तत्थ णं जीवा इत्थित्ताए पुरिसत्ताए जाव विउदंति, ते जीवा मायोउयं पिउसुक्कं एवं जहा मणुस्साणं इत्यपि वेगया जणयंति पुरिमंपि नपुमगंपि, ते जीवा डहरा समाणा माउक्खीरं सपि अाहारेंति श्राणुपुवेणं वुड्डा वणस्मइकायं तसथावरे य पाणे, ते जीवा याहारेंति पुडविसरीरं जाव संतं, अवरेऽवि य णं तेसिं णाणाविहाणं चउप्पयथलयरपंचेंदियतिरिक्खनोणियाणं एगखुराणं जाव सणफयाणं सरीरा गाणावगणा जावमाखायं 2 / अहावरं पुरक्खायं णाणाविहाणं उरपरिसप्पथलयरपचिंदियतिरिक्खजोणियाणं, तंजहा-बहीणं श्रयगराणं यासालियाणं महोरगाणं. तेमिं च गां ग्रहाबीएगां ग्रहावगासेणं इत्थीए पुरिस जाव एत्थ णं मेहुण० एवं तं चेव, नाणत्तं अंडं वेगइया जणयंति पोयं वेगइया जणयंति, से अंडे उभिजमाणे इत्थं वेगइया जणयंति पुरिमंपि णपुसगंपि, ते जीवा डहरा समागमा बाउकायमाहारेंति आणुपुबेणं वुड्डा वणस्पइकाय तसथावरपाणे, ते जीवा याहारेंति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं णाणाविहाणं उरपरिसप्पथलयर. पंचिंदियतिरिक्ख० ग्रहीणं जाव महोरगाणं सरीरा रणाणावराणा णाणागंधा जावमक्खायं 3 // ग्रहावरं पुरक्खायं णाणाविहाणं भुयपरिसप्पथलयरपंचिंदियतिरिक्खजोणियाणं, तंजहा-गोहाणं नउलाणं सीहाणं सरडाणं सल्लाणं सरवाणं खराणं घरकोइलियाणं विस्संभराणं, मुमगाणं - मंगुसाणं

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122