Book Title: Agam Nigam Yane Vishva Darshan
Author(s): Shantilal Keshavlal
Publisher: Shantilal Keshavlal

View full book text
Previous | Next

Page 3
________________ માર્ગ–દીપિકા नवा दुःख गर्भ न वा मोहगर्भ स्थिता ज्ञान गर्ने तु वैराग्य तत्वे यदाज्ञानिलीना ययुर्जन्म पारं । स एक परात्मा गतिर्मे चिनेन्द्रः ॥ श्री सिद्धसेन द्वात्रिंशिका ।। उत्सर्गे चापवादेपि व्यवहारेथ निश्चये ज्ञाने कर्मण्ये वायं चेन्नतदा ज्ञान गर्भता ॥१॥ अध्यात्मसार नयेषु सार्थ सत्येषु मोघेषु परचालने माध्यस्थं यदि नायातं न तदा झान गर्भता ॥२॥ , आज्ञयागमिकार्थानां यौक्तिकानां च युक्तितः न स्थाने योजक त्वं चेन तदा ज्ञान गर्भता ॥३॥ , गीतार्थ स्यैव वैराग्यं शानमर्थ ततः स्थितं उपचारादगीतस्याप्य भीष्टं तस्य निष्ठया ॥४॥ ,, વળી ગત વરૂપને શુદ્ધ તેમજ અશુદ્ધ દૃષ્ટિએ જોનારને ઓળખવા માટે અમોએ પ્રસિદ્ધ કરેલ "ष्टिवा” पुस्तिय नम्र विनंती छे. H

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 180