Book Title: Agam Jyot 1971 Varsh 06
Author(s): Agmoddharak Jain Granthmala
Publisher: Agmoddharak Jain Granthmala

View full book text
Previous | Next

Page 3
________________ ॥श्री वर्षमानस्वामिने नमः ॥ પરમ પૂજ્ય ગચ્છાધિપતિ પૂ. આ. શ્રી માણિયસાગર સુરીશ્વરજી ભગવંતની મંગળ પ્રેરણાથી ધ્યાનસ્થ સવ. પૂ. આગમોદ્વારક આચાર્યશ્રી આનંદસાગરસુરીશ્વરજી ભગવંતના તાવિક વ્યાખ્યાનાદિ સાહિત્ય પીરસતું શ્રી આગદ્ધારક ગ્રંથમાળાનું પ્રાણવાન પ્રકાશન. कत्थ अम्हारिसा पाणी, दूसमादोसदूसिया । हा! अणाहा ! कह हुंता, जई ण हुँतो जिणाममो १ ॥ प्रकाशित जिनानां य-मत सर्वनयाश्रितम् ।। चित्ते परिणन' चेदं, येषां तेभ्यो नमोनमः २ ॥ गीतार्थाय जगज्जन्तु-परमानदद।यिने । गुरवे भगवद्धर्म-देशकाय नमोनमः ॥ Irt-PACी-42161-1-1-Me- मां પક પૂ. શ્રી. આગમહારક આચાર્યદેવની સ્તુતિ કર सिबद्वौ भागे. परवा MARATHI स्थाया जैनागमाचा निरवधि प्रसरासाठी केले सुयत्ना। पक्ष पन श्रिता ये हिततनुममता आखरीकालमेंभी, ऐसे श्रीसागरानंद मुनिपति जिन्हें MOST GAIN ACCLOMATION सम्यक् तत्वोपदेष्टारं, शास्त्रेदम्पर्यबोधकम् । कान्तं दान्तं सदा शान्तं, गच्छेशं प्रणमाम्यहम् ॥ 卐 जिनाज्ञा परमो धर्मः॥

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 314