Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Author(s): Rai Dhanpatsinh Bahadur
Publisher: Rai Dhanpatsinh Bahadur

View full book text
Previous | Next

Page 5
________________ उ टीका Zमोचरे तिष्ठतोत्यर्थः पुनर्यः शिव इङ्गिताकारसम्पनीभवति गुरूणां इङ्गित मानसिकं चेष्टितं जानाति पुनर्गुरुणा आकारं बाह्य शरीर चेष्टितञ्च जानाति इङ्गितं निपुण मतिगम्य' प्रहत्ति निवृत्ति ज्ञापकं इषत् भूशिरः कम्पनादिक आकारः स्थू लमतिगम्यश्चलनादि सूचको दिशावलोकनादिः * यदुक्त अवलोकनं दिशाना विजृम्भणं भाटकस्य सम्बरणं आसन शिथिलोकरणं प्रस्थितलिङ्गानि चैतानि १ तस्मात् यः शिष्यो गुरो रिङ्गिताकारौ * सम्यक् प्रकर्षण जानातोति इङ्गिताकारसंपन्नः एतादृशः शिश्चो विणववान् उच्यते २ अथ अविनौतस्य लक्षणमाह आणाणिद्देसकर गुरुणमणववाय कारण पड़िणोए असंबुद्धे अविणोएत्ति वुच्चई ३ व्याख्या स शिष्योऽविनीत इत्युच्यते यः आज्ञाया स्तीथं करवाक्यस्य गुरोर्वाक्यस्य च अनिर्देशकरः अप्रमाण * कर्ता आचाविराधकः पुनर्योगुरुणा अनुपपातकारको भवति गुरूणा दृविषये स्थितिं न करोति आदेश भयात् दूरंतिष्ठतीत्यर्थः पुनर्यः शिवः गुरुणा प्रत्यनीकः गुरूणां छलान्वेषी पुनर्यः असंबुवः तत्वस्य अवेत्ता एतादृश लक्षणोऽविनीतो भवति ३ अत्र कूलवालुकस्य दृष्टान्तः ॥ यथा एकस्य आचार्यस्य क्षुल्लकोऽविनीतः तं प्राचार्यः शिक्षार्थ वाचा ताड़यति स क्षलकोरोषं वहति अन्यदा आचार्यस्त न क्षुल्लकेन समं सिद्ध शैल' वन्दितुं गतः तत पड़िणीए असंबुद्धे अविणौएत्ति वुच्चदू ॥३॥ जहा सुणी पूडू कन्नी निक्कसिज्जडू सब्वसो । एवं दुस्मौल पडिगौए मुहरी ४ आ. अवलोकनादिकनी चेष्टा नो स० जाणपणा सहित हुइ सु० एहवी हुइ ते विनित बु• कहिये २२ हिव अवनितनी खरूप कहिये हे पा. 8 गुरुनि आग्यानी अ० प्रमाण नो क• करणारनी गु० गुरु थको दूर बेसवो करे एहवी हुई ते म. गुरुना कार्यनी क• अणकरणहार प० गुरुनी भाषा प्रत्यनीक वैरी सरिखो अ• तत्वनी अजाण अ. एहवी हुइ ते अवनित ब. कहोये छ३ हिवे बोजी गाथाई कूलवालूनो दृष्टान्त कहे के एक प्राचा यने एक अवनोत चेली के गुरुनो कधी न कर गक तहने शीख दीये पिण चेलो नमाने अने मन माहिरीसधरे एकवार चेला सहित आचार्य विहार

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 1112