Book Title: Agam 13 Upang 02 Rajprashniya Sutra Shwetambar
Author(s): Rai Dhanpatsinh Bahadur
Publisher: Rai Dhanpatsinh Bahadur
View full book text
________________
रायपसेगी। माम्वत्। भागीकवरपादपम्मापरिवहतिवातिकवाविश्वात् लोकप्रमिहादेकसयाकारतिगायोनि वाणि। उपर्ययोभागेन हिसगानि विमप्यानि वा छवाति श्वामि तथा बव' पडागाइ पडागा इति पताकाम्या लोकप्रमिताभ्योतिगायिन्य पताका पतासात पताका वन्तिविव छवातिझवादिपु, घण्टा युगन्नानि सामग्युगलानि तथा तब नवप्रदेश उत्पलहस्तका उत्पलाय जलजकुसुममवातविशेषा, एव पनइस्तका कुमुदहस्तका ननिनइम्तका' सुभगहस्तका सौगन्धिकहस्तका' पुण्डरीकइस्तका महापुण्डरीकहस्तका शतपतहस्तका' महसपबहस्का उत्पलगर्दभम्। पद्म मुयविकागिपडाज कुमुदीरव नलितमीपद्रक पद्म सुभग पनविप'। सौगन्धिक बल्हार पुगउरीक श्वेताम्बुज तदेवातिविगाल महापगडरीक मतपत्र सहसपने पवसझ्याविशेषा'। पश्चिी पाविशेषी एतच छवातिकवादव' सर्वपि सर्वरत्न ममा सव्वात्मनारत्नमया। "अच्छासमहा" इत्यादि विशेषग्यजातपूववत् । तस्सम्यमित्यादि तस्य मिति प्राग्वत्। यगोकवरपादपस्याधस्तात् एत्यणमिति अगीकवरपादपस्याधम्तात प्रत्ययामिति पगोकवरपादपस्ययदधोऽवयामिति पूर्ववत्, एकोमहान् पृथ्वीशिनायक प्रचप्त , कय भूतडत्याह, “इसिवन्धीसमल्लीणे" इत्यादि इहस्कन्ध मधुमित्युच्यते, तम्यागोकवर पादपस्य यत् दूपत् मनाक सम्यग्लीन स्तटासन्नत्यर्थ । “विश्वाभायाममुप्पमाणे" इति विवस्त्रम्भेनायामिन धीभनमोचित्यानतितिप्रमाण यस्य स विष्कम्भायाममुग्रमाग' । कृप्या काणावमव निरूपयति “अजणगणकुवलयहनहरकोसेज्झमरिस” अन्जनको वनम्पति विशेष , धनीमध . कुवनय नीलोत्पल इलधरकीगेय बलदेववस्वन्तै मदृश समानवण' । “अागासकेसकज्जकक्कयय
इन्दनीलप्रयसिकुसुमप्पगामे" आकाश धूनीमेधादिविरहित केभा गिरसिजा कज्जल प्रतीत कतनन्द्रनीलीमणिविपी, ऽतसीकुसुम प्रसिद्धर्मपामेज प्रकाशी दीप्तियस्य स तथा भिगजभाभयनीलगुलियगवलादरंगे' इति भृयाश्च तुरेन्ट्रि पक्षिविशेषी जनसीवीराजन तस्य भणेन विक्रित्याभेर छटोननभलाभेदारिष्टको रत्नविशेपो नीलगुटिका प्रतीता । गवल माहिरगृधान्तभ्योपि कृप्यत्वेनातिरकी यस्य स तथा। “भमरनिकुम वभूये' इत्यव भूतशब्दोऽयम्यवाची यथा घटादग' मुरलोकभूत' मुरलोकोपमदत्यये,म्मतीयमयी, भमरनिकुसम्बोपमा, “जग्नू फलयसग्णकुमुमबन्धणीलुप्यलपत्तनिकरमरगय यासासगनयग्यकीयामिवत्ते”। जम्बूफलानि प्रतीतानि अमनकुसमबन्धन असनपुप्पवृन्त नीलोत्पलपुप्पपनिकगेमरकतमगि प्रतीत । आमासकीदीव झाभिधानोवृक्षो नयनबीकानेवमध्यतारा' । प्रमि पड गतेपामिवरगम्यमतथा, स्निग्धानरूची घनोनिविडीनतुकीप्टकद्वमध्यशुपेर । “अदभुमिर” इनिशन्नदपशुविरहित । "मवगपाहरूबदरिमणिझ" इति रूपकाना यानि तव प्रतिरूपाणि सक्रान्नानि प्रतिनिन्दारितदर्शनीयी,रूपक प्रतिरूपदर्शनीयों, यादर्गत नीचमी पादशीदप्पणस्तस्यतलन्तेन ममलयीपमायस्य पादशतलीपम । सुष्टुमनामिरनयतीति सुरम्य' कृत् बाहुन्नमितिवचनाकर्तरियप्रत्यय । “मीहासागसगिठए" इति

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 289