Book Title: Agam 04 Ang 04 Samvayang Sutra Part 04
Author(s): Jethalal Haribhai
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 664
________________ कन ऐवतमा थयेला. तीर्थंकरो। ॥३०॥ देवो छट्ठी नरके गया, एक पांचमीए गया, एक चोथीए गया अने कृष्ण त्रीजी पृथ्वीमां गया (६३). सर्वे राम-वळ- समवायाङ्ग देव नियाणा रहित होय छे [ अने सर्व वासुदेवो नियाणा सहित होय छे, सर्वे राम ऊर्ध्वगामी होय छे अने सर्व वासुदेवो Mama अधोगामी होय छे (६४).] आठ बळदेवो अंतकृत-मोक्षगामी थया अने एक राम (बळभद्र ) ब्रह्मलोक कल्पमां गया ते आगामी काळे एक गर्भवसति (भव ) करी सिद्ध थशे (आवती चोवीशीमा चौदमा तीर्थकरना चारामां सिद्ध थशे) (अहीं पाठांतरे 'आगमेस्साणं' एवो पाठ छ एटले भावी तीर्थकरोना समये सिद्ध थशे ) ॥ ६५) ॥ सूत्र-१५८ ॥ मू-जंबुद्दीवेणं दीवे एरवए वासे इमीसे ओसप्पिणीए चउवीसं तित्थयरा होत्था, तं जहाचंदाणणं सुचंदं अग्गीसेणं च नंदिसेणं च । इसिदिणं वइहारिं वंदिमो सोमचंदं च ॥ ६६ ॥ वंदामि जुत्तिसेणं अजियसेणं तहेव सिवसेणं । बुद्धं च देवसम्म सययं निक्खित्तसत्थं च ॥६७॥ असंजलं जिणवसहं वंदे य अणंतयं अमियणाणिं । उवसंतं च धुयरयं वंदे खलु गुत्तिसेणं च ॥ ६८ ॥ अतिपासं च सुपासं देवेसरवंदियं च मरुदेवं । निवाणगयं च धरं खीणदुहं सामकोटुं च ॥ ६९ ॥ जियरागमग्गिसेणं वंदे खीणरायमग्गिउत्तं च । वोकसियपिज्जदोसं वारिसेणं गयं सिद्धिं ॥ ७० ॥ ma ॥३०॥

Loading...

Page Navigation
1 ... 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681