Book Title: Achar Pradip
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 7
________________ णामपि (द्वयोर्चा ) विहितो विषयोल्लेखः स्यात् पश्चाच तत्तद्वन्यरचनेति संगमने सर्वभूपि स्थं स्यात् चिकीर्षाचा माक् तावद्धन्यद्वयतयावगम्यते, यत आचारश्च रूपे श्राद्धप्रतिक्रमणवृत्तौ श्राद्धविधेरतिदेशः, संपूर्णता च अन्धानामैतेषां प्रशस्त्युक्तसंवदनुक्रमापेक्षैव, अत एव १५०८ वर्षे उत्पन्नस्य लुम्पाकस्य निराकरण १५१६ वर्षे विहितायां श्राद्ध विधादेव शुकराजचरितेऽवलोक्यते नान्यत्रेति मनीषाऽस्माकं, अन्यथा वा समालोचयन्तु सुधियो वस्तुतस्त्वमनुसृत्येति शम् ॥ एतद्धन्यान्त्य काव्यगत विशेषणबाहुल्य निरीक्षणेत श्रीपतां शिष्ये पृथकृतोऽयं भाग इत्पादिका कल्पनापि स्यात् परं यथायथं प्रमाणानामभावाद नैतस्मिन् निर्णयमाधातुमुलमिति तं सुप्रियं जानन्तु चेत् शान्तु येनोपकता भवाम्रो वयमिति ॥ Jain Education nternational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 208