Book Title: Abhidhan Rajendra Kosh ki Shabdawali ka Anushilan
Author(s): Darshitkalashreeji
Publisher: Raj Rajendra Prakashan Trust

View full book text
Previous | Next

Page 503
________________ ) | श्री अभिधान राजेन्द्र कोश : भाग-७ अंतिम पृष्ठ ५ अभिधानराजेन्द्रः। अस्मत्पप्रभावी धन विजयमुनिर्वादिवृन्दप्रजेता, श्रीलोपाध्यायवर्यः प्रतिसमयमदाद् रिसाहाय्यमेषः । कोशाब्धेरस्य सृष्टौ सकलजनपदश्लाघनीयत्वक्षिप्तोः, सद्विद्वन्मानसाब्जे दिनकरसमतां यास्यमानस्य लोके ॥ ए॥ धन्वन्यनृत्तयुगीझपृथ्वी-वर्षे सियाणानगरेऽस्य सृष्टिः । पूर्णोऽभवत् सूर्यपुरे यविघ्नं, शून्यौॉनिध्येक मिते सुवर्षे ॥ १० ॥ तावन्महान प्राकृतकोश एष, यावत् क्षितो मेरुरवीन्दवः स्युः । सज्जैनजेनेतरविज्ञवर्ग-मानन्दयेत को कमियोप्यरश्मिः ॥ १५॥ . 4444444444444444444444444444444444444444 ไม่ได้น่าจะอร่อยอย่างไร มองยนห้องนอนขนมองอะจะอะไรน้องมองอย่ามองใจ काकाकाकाकाको HeamragyemovesaHIRAHATANA NCrewwwnayanayayawat इति श्रीमत्सौधर्मबृहत्तपागच्छीय-कलिकालसर्वज्ञकरूपश्रीमानटारक जैन श्वेताम्बराऽऽचार्य श्री श्री १००८ श्री मद्विजयगजेन्द्रसूरीश्वरविरचिते 'श्रीश्रनिधानराजेन्छप्राकृतमहाकोशे' हकारादिशब्दसङ्कासनं समाप्तम्। तत्समाप्तौ च समाप्तश्चायं ग्रन्थ :। aasaradaaaaaand9865588888888888888888888888280342HBasatta 在长长长长长长长长长长长长长长长长长长长长长长长长长 mpprnoostgomgangggger Tangtanganagapamparpoornamenance * * V7TVVVPTVVTTTTTT VANAYAATHAVAN Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524