Book Title: Abhidhan Rajendra Kosh ki Shabdawali ka Anushilan
Author(s): Darshitkalashreeji
Publisher: Raj Rajendra Prakashan Trust

View full book text
Previous | Next

Page 509
________________ [6]... परिशिष्ट अभिधान राजेन्द्र कोश की आचारपरक दार्शनिक शब्दावली का अनुशीलन शास्त्रमर्यादानुसार प्रथम और अन्तिम जिनेश्वरों के शासन के साधु-साध्वियों को यथाप्राप्त श्वेत-मानोपेत-जीर्णप्रायः और अल्पमूल्यवाले वस्त्र ही रखना चाहिए । रंगीन वस्त्र या रंगे हुए वस्त्र रखना अनुचित है । विशेष परिस्थिति में कल्कादि पदार्थों से वस्त्रों का वर्ण-परावर्तन करने की आज्ञा है तथापि वर्तमान युग में एसे कोई कारण उपस्थित नहीं है, अतः जैन साधु-साध्वियों के लिए रंजित (रंगे हुए) वस्त्र धारण करना शास्त्र-आचरण और मर्यादा से विपरीत है। 5. (अ) पूर्वचरमाणां हि रक्तवस्त्रानुज्ञाते ऋजुवक्रजडत्वेन वस्त्ररञ्जनदावपि प्रवृत्तिं स्यादिति न तेषां तदनुज्ञातम् । -भावविजयोपाध्यायकृत - उत्तराध्ययन टीका अ. 23, पत्र 458 (आ) वर्धमान् - विनेयानां हि रक्तादिवस्त्रानुज्ञाते वक्रजडत्वेन वस्त्ररञ्जनादिषु प्रवृत्तिरतिदुर्निवारैव स्यादिति न तेन तदनुज्ञातम् । - शान्त्याचार्यकृत - उत्तराध्ययन सूत्र - बृहट्टीका अ.23 पत्र 503 (इ) श्री वीरेण शिष्याणां रक्तादिवस्त्रं वक्रजडत्वेन रञ्जनादिषु प्रवृत्तिरेषा दुनिवरिवस्यात् इति नानुज्ञातम्। -उत्तराध्ययन सूत्र - लक्ष्मीवल्लभी टीका अ. 23, पत्र 621 (ई) यथाभिचितं वेषमादाय पूजानिमित्तं विडम्बकादयोऽपि वयं वतिन इत्यभिदधीरन्, ततो व्रतिष्वपिन लोकस्य वतिन इति प्रतीतिः स्यात् । -शान्त्याचार्यकृत - उत्तराध्ययनसूत्र-बृहद्दीका, अ. 23, पत्रांक 503 (उ) प्रत्यार्थ च अमी वतिन इति प्रतीत्यर्थ लोकस्य, अन्यथा यथेष्टं वेषमादाय विडम्बकादयोऽपि वयं वतिन इति ब्रुवीरन्, ततश्च व्रतिष्वप्यप्रतीतिः स्यात् । -उत्तराध्ययन सूत्र - लक्ष्मीवल्लभीटीका - अ.23, पत्रांक 629 (ऊ) प्रत्यार्थ चामी व्रतिन इति प्रतीतिनिमित्तञ्च लोकस्य, नानाविधविकल्पनं प्रकमानाना-प्रकारोपकरणपरिकल्पनम् । नानाविधं हि रजोहरणाद्युपकरणं प्रतिनियतं यतिष्वेव संभवतीति कथं तल्लोकस्य प्रत्यये हेतुर्नस्यात् ? अन्यथा तुयथेष्टं वेषमादाय पूजाद्यर्थमन्येऽपि केचिद्वयं वतिन इत्यभिदधीरन्, ततश्व मुनिष्वपि न लोकस्य प्रत्ययः स्यादिति । ___ -उत्तराध्ययन सूत्र - भावविजयोपाध्यायकृत-टीका, अ.23, पत्र 458 (ऋ) साधुमाश्रित्य तु प्रथमान्तिमतीर्थकृत्तीर्थे श्वेतमाना-धुपेतवस्त्राणां जीर्णप्रायत्वात्ताद्दगवस्त्रधारित्वे-5 प्पचेला एवोच्यन्ते । -श्री कल्पसूत्र - किरणावली-टीका पृ.1 (ऋ) श्री ऋतभवीरयतीनाञ्च सर्वेषामपि श्वेतमानोपेत-जीर्णप्रायवस्त्रधारित्वेन अचेलकत्वमेव । -श्री कल्पसूत्र - सुबोधिका टीका, पृ.2 आदिनाथ-महावीरयोर्यतीनामयमाचारः । अचेलकत्वम् - मानोपेत धवलं वस्त्रं धारयन्ति । -श्री कल्पसूत्र-कल्पद्रुमकलिका टीका, पृ. 2 (ल) शुक्ल प्रमाणोपेतवस्त्रापेक्षया अचेलकत्वम् । -श्री स्थानाङ्ग सूत्र टीका पत्र 167 (ए) प्रथमपश्चिमजिनसाधूनां तु ऋजुजडत्वेन वक्रजडत्वेन च महाधनादि वस्त्राणामननुज्ञानात् श्वेतखण्डितादीनामेव चानज्ञानादचेलक इति । ___ -श्री प्रवचनसारोद्धारवृत्ति, 78 वाँ द्वार, पत्र 185 (ऐ) प्रथम तथा चरम जिनना वाराना साधुओने विद्यमान वस्त्र छतां श्वेत अने अल्पमूल्यवाला खंडित वस्त्र होवाने लीधे ते अचेलक कहेवाय छे. - श्री प्रवचन सारोद्धारनो पद्ममन्दिरगणिकृत बालावबोध वि.सं. 1651, प्रकरण रत्नाकर भा. 3 पृ. 258 (ओ) जत्थ य वारमियाणां, तत्तडियाणं च तह य परिभोगो। मुत्तं सुक्किाश्वत्थं, का मेरा ? तत्थ गच्छम्मि ।। 89॥ -गच्छाचार पयन्ना । (औ) यत्र गच्छे (वारडियाणंति) रक्तवस्त्राणां (तत्तडियाणं ति) नीलपीतादिरञ्जितवस्त्राणाञ्च परिभोगः क्रियते । किं कृत्वा इत्याह - मुक्त्वा - परित्यज्य, किम ? शुक्लवस्त्रं - यतियोग्याम्बरमित्यर्थं । तत्र गच्छे (का मेरत्ति) का मर्यादा ? न काचिदपीत्यर्थः । -गच्छाचारपयन्ना मूल और टीका, गाथा 89 (क) गणि ! गोयम ! जा नंचिय, सेयवत्थं विवज्जिनं । सेवए चित्तस्वाणि, न सा अज्जा वियाहिया ।। ___ -गच्छाचार पयन्ना मूल गाथा - 112 (ख) हे गणिन् । गौतम । या आर्या उचितं श्वेतवस्त्रं विवर्त्य चित्ररूपाणि विविधवर्णानि विविधानि चित्राणि वा वस्त्राणि सेवते । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524