Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 27
________________ एक्क 3- अभिधानराजेन्द्रः - भाग 3 एक्कओपड़ाग -क्षते अनादिष्टः श्रुतस्कन्धः आदिष्टो दशवैकालिकाख्य इति / / इति। उत्त०३ अ० "एगओवा" कार-णिकावस्थायामसहायो वा पा०। अन्यस्त्वनादिष्टोद शवैकालिकाख्यः आदिष्टस्तु तदध्ययनविशेषो "तओ भुंजेज एगओ'' ततो भुञ्जील एकको रागादिरहित इति। दश०५ दुमपुष्पिकादिरिति व्याचष्टे / नचैतदतिचारु तस्य दशकालिकाभिधानत अ०। एकसंख्योपेतानि द्रव्यादीनि स्वार्थिककप्रत्ययोपादानादेककानि / एवादेशसिद्धेः। भावककः एको भाव सचानादिष्टो भाव इति आदिष्टस्त्वौ एकसंख्योपेते द्रव्यादौ, अन्यार्थे, "संते गइया समणा माहणा वा" दयिकादिरिति सप्तैते अनन्तरोक्ता एकका भवन्ति / इह च किल यस्माद्दशपर्यायाध्ययनविशेषाः संग्रहैकफेन संग्रहीतास्तस्मा स्था०७ ठा० "एगइया जत्थ उवस्सयं लभति" एकका एकतरा इति। तेनाऽधिकारः / अन्ये तु व्याचक्षते यतः किल श्रुतज्ञान-क्षायोपशमिके स्था०५ ठा० "जीवेणं गभगए समाणे नरएसु अत्थेगइए उववज्जेज्जा भावे वर्तते तस्माद्भावैककेनाधिकार इति गाथार्थः / दश०१ अ० अत्थेगइएनो उववजेज्जा" एककः कश्चित् सगर्भजरादिगर्भरूप उत्पद्यते अथ नियुक्तिविस्तरमाह अस्ति अयं पक्षो यदुत एककः कश्चिन्नोपपद्यते इति। तं०। एकस्स उउभावे, कत्तो लिंगं तेण एक्कगस्से वि। एक (ग)अ-त्रि०(एकग) एको गच्छतीत्येकगः एकस्मिन् गन्तरि, एकंवा णिक्खेवं काऊणं, णिप्फत्ती होइ तिण्हंतु॥ कर्म साहित्यविगमान्मोक्षं गच्छतीत्येकगः। मोक्षगन्तरि, "रुक्खमुले च इह त्रयाणां संख्या प्रथमतो वक्तव्या तत्रैकस्याभावे कुतः संभवति तेन एगओ" एक उक्तरूपः स एवैककः एको वा प्रति माप्रतिपत्यादौ कारणेन प्रथमत एकस्यैव निक्षेपं कृत्वा ततस्त्रयाणां निक्षेपस्य निष्पत्तिः गच्छतीत्येकग एकं वा कर्मसाहित्यविगमान्मोक्षं गच्छति कर्तव्या भवति / यथाप्रतिज्ञातमेव करोति। तत्प्राप्तियोग्यानुष्ठानप्रवृत्तेर्यातीत्येकग इति / उत्त०३ अ०॥ नामं ठवणा दविए, माउगपदसंगहेक्कए चेव। एक्क(ग)इ(य)अ-त्रि०(एककिक) एकक एव एककिकः / एकशब्दार्थे, पज्जव भावे य तहा, सत्तेए एकगा हॉति॥ "एगइआओ पाणाइवाताओ पडिविरया" एकक एवैककिकः (अत्रैव) पूर्वं व्याख्यातार्था) ज्ञशरीरभव्यशरीरव्यतिरिक्तमाह - तस्मादेककिकात्। ओ० स्था०1 दव्वे तिविहं मादुक-पदम्मि उप्पण्णभूयविगतादी। एक(इ)(सि)(सि)(ग)(गया)आ-अव्य०(एकदा) "एकदावैकादः सालित्ति वग्गमीति, वसथोत्तिवसंगहिकं तु॥ सिसियंइ आ" 2 / 16 / इत्येकशब्दात्परस्य दाप्रत्ययस्य सि सिअं द्रव्ये द्रव्यविषये एककं त्रिविधं तद्यथा सचित्तमचित्तं मिश्र वा। सचित्तं इआ इत्यादेशा वा / पक्षे एगआ / प्रा०। एकस्मिन् काले, वाचा पुनरपि द्विपदचतुष्पदापदभेदात् त्रिधा / द्विपदैककमेकः कदाचिदित्यर्थे, एगया गुणसमियस्स" आचा०ा विविक्तदेशकालादौ च, पुरुषश्चतुष्पदैककमेको हस्ती अपदैकको वृक्ष इत्यादिअचित्तैक-कमेकः "इत्थिआ एगताणिमंतंति" एकदेति विविक्तदेशकालादौ इति, सूत्र०१ परमाणुरेकामभरणं मिश्रककं सालंकार एकः पुरुषः / मातृकापदे तु श्रु०४ अ चिन्त्यमाने एककम् उत्पन्नभूतविगतादिकमुप्पन्नेइ वा विगतेइ वा धुवेइ | एक(ग)ओ(तो)(एकदो)-अव्य०(एकतस्) एकतसिल्-"तो दो तसो वा इत्यस्य पदत्रयस्यैकतरमित्यर्थः / आदिशब्दादकाराद्यरात्मिकाया वा" 2160 / इति सूत्रेण तसः स्थाने तो दो इत्यादेशौ वा / पक्षे आद्यक्षरात्मिकाया वा मातृकाया एकतरं पदं संग्रहैककं बहुत्वेष्येकवचनं एकओएकस्मिन्नित्यर्थे, वाच० विधेयं यथा शालिरिति वा ग्राम इति वा संघ इति वा। *एकत्र-एकस्मिन्स्थाने, एगतो मिलंति द्रव्यतो ह्येकस्थाने मिलंन्ति अथ पर्यायैककादीनि दर्शयति भावतस्तु परस्पराविरोधपरिहारेण सम्मता भवन्तीति। दशा०१० अ०) दुविकप्पं पलाए, आदिटुं देवदत्तो ति। "एगओ भंडगंकटु" एकत्रायतं सुबद्धं भाण्डकमिति। कल्पका एकतः आणादिलु एको-त्तियपसत्यमियरं व भावम्मि॥ एकीभूत संयुज्येत्यर्थः / भ०२० श०१ उ० "दो साहम्मिया एगओ पर्यायैककं द्विविकल्पं द्विप्रकारं तद्यथा-आदिष्टमनादिष्टं च / विहरंति" द्वौ साधर्मिकावेकत्र एकस्मिन् स्थाने विहरन्ति इति / विशेषणसामान्यरूपं चेत्यर्थः / तत्रादिष्टं यज्ञदत्तो देवदत्त इत्यादि। अनादिष्टमेकः कोऽपि मनुष्य इत्यादि / अथवा पर्यायैककं वर्णादिना व्य०द्वि०२ उ01 एकतयेत्यर्थे च / “एगपओसा हणित्ता" एकत्वत मन्यतेएकः पर्यायः। भावैककं द्विधा आगमतोनोआगमतश्च आगमतो एकतयेत्यर्थः इति।भ०१२श०३ उ०। विविक्ते प्रदेशे, प्रत्यासन्ने, दूरतरे ज्ञाता उपयुक्तः / नोआगमतः प्रशस्तमितरत्वप्रशस्तमिति द्विधा च / "ते एगतो निसीहति" एकत एकान्ते विविक्ते प्रदेशे प्रत्यासन्ने प्रशस्तमौपशमिकादीनामित रो भावः। अथ प्रसस्तमौदायिको भावः। दूरतरेवेति! व्य०द्वि०१ उ०) अत्राप्रशस्त-भावैककेनाधिकारो हस्तकर्मादीनामप्रशस्तभावोदयादेव / एक(ग)ओखहा-स्त्री०(एकतःखा) श्रेणिभेदे, "एगओखहा" एकस्यां संभवात् वृ०४ उ०। श्रेष्ठ, अन्यार्थे, वाचला "एवमेगेवदंति मोसा" एके दिश्यकुशाकारे। स्था०७ ठा०॥ तस्याः स्वरूपं यथा यया जीवः पुगलो केचनेति / प्रश्न०२ द्वा०। अल्पे, मुख्ये, सत्ये, दाच०। अवधारणे, वा नाड्या वामपावदिस्तांप्रविष्टस्तत्रैव गत्वा पुनस्तद्वामपाझंदावुत्पद्यते नि०चू०। सदृशे, उपा०२ अ० "एगपएसो गाढे" अत्रैक सा एकतःखा। एकस्यां दिशि वा मादिपार्श्वलक्षणायां स्वस्याकाशस्य शब्दोऽभिन्नार्थवाची / यथा द्वयोरप्यावयोरेक कुटुम्बमिति / पं०-संग लोकनाडीव्यतिरि-क्तलक्षणस्य भावादिति। इयञ्च द्वित्रिचतुर्वक्रोपेतापि एक शब्दस्य प्राकृते-एक्को -एओ-एगो / प्रा० एको। "इक्कंम्मि क्षेत्र-विशेषाश्रितेति भेदेनोक्ता / भ०२५ श०३ उ०। जम्मिपए"चंदा०प० स्त्रियां एकी “अण्णयाए एक्कीए मायंगीए" नि०चू०१ उ०। सो एकी देउलियं पविस्सई। आ०म०प्र०) एक (ग)ओणंतय-न०(एकतोनन्तक) अनन्तकभेदे, एकतोऽएक(ग)(एकह)(गइ)अ-त्रि०(एकक) एक-असहायेऽर्थे वा कन्। नन्तकमतीताद्धाऽनागताद्धा वेति। स्था०१० ठा०॥ असहाये, "तओ झाइज एक्कओ" तत एककः एकाकी सन् ध्यायेत।। एक(ग)ओपडाग-त्रि०(एकतःपताक) एकत एकस्यां दिशि पताका एको भावतो द्रव्यतश्च / भावतो रागद्वेषरहितः द्रव्यतः पशुपण्डकादिरहित / यत्र तदकेतः पताकम् / एकपताकोपेते, स्थापना त्वियम् "किं

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 ... 1388