________________ एक्क 3- अभिधानराजेन्द्रः - भाग 3 एक्कओपड़ाग -क्षते अनादिष्टः श्रुतस्कन्धः आदिष्टो दशवैकालिकाख्य इति / / इति। उत्त०३ अ० "एगओवा" कार-णिकावस्थायामसहायो वा पा०। अन्यस्त्वनादिष्टोद शवैकालिकाख्यः आदिष्टस्तु तदध्ययनविशेषो "तओ भुंजेज एगओ'' ततो भुञ्जील एकको रागादिरहित इति। दश०५ दुमपुष्पिकादिरिति व्याचष्टे / नचैतदतिचारु तस्य दशकालिकाभिधानत अ०। एकसंख्योपेतानि द्रव्यादीनि स्वार्थिककप्रत्ययोपादानादेककानि / एवादेशसिद्धेः। भावककः एको भाव सचानादिष्टो भाव इति आदिष्टस्त्वौ एकसंख्योपेते द्रव्यादौ, अन्यार्थे, "संते गइया समणा माहणा वा" दयिकादिरिति सप्तैते अनन्तरोक्ता एकका भवन्ति / इह च किल यस्माद्दशपर्यायाध्ययनविशेषाः संग्रहैकफेन संग्रहीतास्तस्मा स्था०७ ठा० "एगइया जत्थ उवस्सयं लभति" एकका एकतरा इति। तेनाऽधिकारः / अन्ये तु व्याचक्षते यतः किल श्रुतज्ञान-क्षायोपशमिके स्था०५ ठा० "जीवेणं गभगए समाणे नरएसु अत्थेगइए उववज्जेज्जा भावे वर्तते तस्माद्भावैककेनाधिकार इति गाथार्थः / दश०१ अ० अत्थेगइएनो उववजेज्जा" एककः कश्चित् सगर्भजरादिगर्भरूप उत्पद्यते अथ नियुक्तिविस्तरमाह अस्ति अयं पक्षो यदुत एककः कश्चिन्नोपपद्यते इति। तं०। एकस्स उउभावे, कत्तो लिंगं तेण एक्कगस्से वि। एक (ग)अ-त्रि०(एकग) एको गच्छतीत्येकगः एकस्मिन् गन्तरि, एकंवा णिक्खेवं काऊणं, णिप्फत्ती होइ तिण्हंतु॥ कर्म साहित्यविगमान्मोक्षं गच्छतीत्येकगः। मोक्षगन्तरि, "रुक्खमुले च इह त्रयाणां संख्या प्रथमतो वक्तव्या तत्रैकस्याभावे कुतः संभवति तेन एगओ" एक उक्तरूपः स एवैककः एको वा प्रति माप्रतिपत्यादौ कारणेन प्रथमत एकस्यैव निक्षेपं कृत्वा ततस्त्रयाणां निक्षेपस्य निष्पत्तिः गच्छतीत्येकग एकं वा कर्मसाहित्यविगमान्मोक्षं गच्छति कर्तव्या भवति / यथाप्रतिज्ञातमेव करोति। तत्प्राप्तियोग्यानुष्ठानप्रवृत्तेर्यातीत्येकग इति / उत्त०३ अ०॥ नामं ठवणा दविए, माउगपदसंगहेक्कए चेव। एक्क(ग)इ(य)अ-त्रि०(एककिक) एकक एव एककिकः / एकशब्दार्थे, पज्जव भावे य तहा, सत्तेए एकगा हॉति॥ "एगइआओ पाणाइवाताओ पडिविरया" एकक एवैककिकः (अत्रैव) पूर्वं व्याख्यातार्था) ज्ञशरीरभव्यशरीरव्यतिरिक्तमाह - तस्मादेककिकात्। ओ० स्था०1 दव्वे तिविहं मादुक-पदम्मि उप्पण्णभूयविगतादी। एक(इ)(सि)(सि)(ग)(गया)आ-अव्य०(एकदा) "एकदावैकादः सालित्ति वग्गमीति, वसथोत्तिवसंगहिकं तु॥ सिसियंइ आ" 2 / 16 / इत्येकशब्दात्परस्य दाप्रत्ययस्य सि सिअं द्रव्ये द्रव्यविषये एककं त्रिविधं तद्यथा सचित्तमचित्तं मिश्र वा। सचित्तं इआ इत्यादेशा वा / पक्षे एगआ / प्रा०। एकस्मिन् काले, वाचा पुनरपि द्विपदचतुष्पदापदभेदात् त्रिधा / द्विपदैककमेकः कदाचिदित्यर्थे, एगया गुणसमियस्स" आचा०ा विविक्तदेशकालादौ च, पुरुषश्चतुष्पदैककमेको हस्ती अपदैकको वृक्ष इत्यादिअचित्तैक-कमेकः "इत्थिआ एगताणिमंतंति" एकदेति विविक्तदेशकालादौ इति, सूत्र०१ परमाणुरेकामभरणं मिश्रककं सालंकार एकः पुरुषः / मातृकापदे तु श्रु०४ अ चिन्त्यमाने एककम् उत्पन्नभूतविगतादिकमुप्पन्नेइ वा विगतेइ वा धुवेइ | एक(ग)ओ(तो)(एकदो)-अव्य०(एकतस्) एकतसिल्-"तो दो तसो वा इत्यस्य पदत्रयस्यैकतरमित्यर्थः / आदिशब्दादकाराद्यरात्मिकाया वा" 2160 / इति सूत्रेण तसः स्थाने तो दो इत्यादेशौ वा / पक्षे आद्यक्षरात्मिकाया वा मातृकाया एकतरं पदं संग्रहैककं बहुत्वेष्येकवचनं एकओएकस्मिन्नित्यर्थे, वाच० विधेयं यथा शालिरिति वा ग्राम इति वा संघ इति वा। *एकत्र-एकस्मिन्स्थाने, एगतो मिलंति द्रव्यतो ह्येकस्थाने मिलंन्ति अथ पर्यायैककादीनि दर्शयति भावतस्तु परस्पराविरोधपरिहारेण सम्मता भवन्तीति। दशा०१० अ०) दुविकप्पं पलाए, आदिटुं देवदत्तो ति। "एगओ भंडगंकटु" एकत्रायतं सुबद्धं भाण्डकमिति। कल्पका एकतः आणादिलु एको-त्तियपसत्यमियरं व भावम्मि॥ एकीभूत संयुज्येत्यर्थः / भ०२० श०१ उ० "दो साहम्मिया एगओ पर्यायैककं द्विविकल्पं द्विप्रकारं तद्यथा-आदिष्टमनादिष्टं च / विहरंति" द्वौ साधर्मिकावेकत्र एकस्मिन् स्थाने विहरन्ति इति / विशेषणसामान्यरूपं चेत्यर्थः / तत्रादिष्टं यज्ञदत्तो देवदत्त इत्यादि। अनादिष्टमेकः कोऽपि मनुष्य इत्यादि / अथवा पर्यायैककं वर्णादिना व्य०द्वि०२ उ01 एकतयेत्यर्थे च / “एगपओसा हणित्ता" एकत्वत मन्यतेएकः पर्यायः। भावैककं द्विधा आगमतोनोआगमतश्च आगमतो एकतयेत्यर्थः इति।भ०१२श०३ उ०। विविक्ते प्रदेशे, प्रत्यासन्ने, दूरतरे ज्ञाता उपयुक्तः / नोआगमतः प्रशस्तमितरत्वप्रशस्तमिति द्विधा च / "ते एगतो निसीहति" एकत एकान्ते विविक्ते प्रदेशे प्रत्यासन्ने प्रशस्तमौपशमिकादीनामित रो भावः। अथ प्रसस्तमौदायिको भावः। दूरतरेवेति! व्य०द्वि०१ उ०) अत्राप्रशस्त-भावैककेनाधिकारो हस्तकर्मादीनामप्रशस्तभावोदयादेव / एक(ग)ओखहा-स्त्री०(एकतःखा) श्रेणिभेदे, "एगओखहा" एकस्यां संभवात् वृ०४ उ०। श्रेष्ठ, अन्यार्थे, वाचला "एवमेगेवदंति मोसा" एके दिश्यकुशाकारे। स्था०७ ठा०॥ तस्याः स्वरूपं यथा यया जीवः पुगलो केचनेति / प्रश्न०२ द्वा०। अल्पे, मुख्ये, सत्ये, दाच०। अवधारणे, वा नाड्या वामपावदिस्तांप्रविष्टस्तत्रैव गत्वा पुनस्तद्वामपाझंदावुत्पद्यते नि०चू०। सदृशे, उपा०२ अ० "एगपएसो गाढे" अत्रैक सा एकतःखा। एकस्यां दिशि वा मादिपार्श्वलक्षणायां स्वस्याकाशस्य शब्दोऽभिन्नार्थवाची / यथा द्वयोरप्यावयोरेक कुटुम्बमिति / पं०-संग लोकनाडीव्यतिरि-क्तलक्षणस्य भावादिति। इयञ्च द्वित्रिचतुर्वक्रोपेतापि एक शब्दस्य प्राकृते-एक्को -एओ-एगो / प्रा० एको। "इक्कंम्मि क्षेत्र-विशेषाश्रितेति भेदेनोक्ता / भ०२५ श०३ उ०। जम्मिपए"चंदा०प० स्त्रियां एकी “अण्णयाए एक्कीए मायंगीए" नि०चू०१ उ०। सो एकी देउलियं पविस्सई। आ०म०प्र०) एक (ग)ओणंतय-न०(एकतोनन्तक) अनन्तकभेदे, एकतोऽएक(ग)(एकह)(गइ)अ-त्रि०(एकक) एक-असहायेऽर्थे वा कन्। नन्तकमतीताद्धाऽनागताद्धा वेति। स्था०१० ठा०॥ असहाये, "तओ झाइज एक्कओ" तत एककः एकाकी सन् ध्यायेत।। एक(ग)ओपडाग-त्रि०(एकतःपताक) एकत एकस्यां दिशि पताका एको भावतो द्रव्यतश्च / भावतो रागद्वेषरहितः द्रव्यतः पशुपण्डकादिरहित / यत्र तदकेतः पताकम् / एकपताकोपेते, स्थापना त्वियम् "किं