Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ श्रीसर्वज्ञेभ्यो नमः। अभिधानराजेन्द्रः। वाणिं जिणाणं चरणं गुरूणं, काऊण चित्तम्मिं सुयप्पभावा सारंगहीऊण सुयस्स एयं, वोच्छमि भागे तइयम्मि सव्वं // 1 // एकम एकार "ऐतिह्यमनुमानं च, प्रत्यक्षमपि चागमम् / ये हि सम्यकपरीक्षन्ते, कुतस्तेषामबुद्धिता" / रामा०ा वाच०। तदेतन्मतं रत्नावतारिकायां निराकृतम् यथा- ऐतिह्यं त्वनिर्दिष्ट प्रवक्तृकप्रवादपारम्पर्यमितिहोचुर्वृद्धाः / यथेह वटे यक्षः प्रतिवसती-तिप्रमाणमनिर्दिष्टप्रवक्तृकत्वेन सांशयिकत्वात्। आप्त-प्रवक्तृकत्वनिश्चये त्वागम इति। रत्ना०१ परि०। ए-पुं०(ए)एकारः स्वरवर्णभेदः "एदैतोः कण्ठतालव्यावित्युक्तेः एइय-त्रि०(एजित) कम्पिते, स्था०३ ठा। जी0। "वाएहिं मंदाय 2 कण्ठताल्वोः स्थानयोरुच्चार्यः। स च दीर्घः द्विमात्रः प्लुतस्तु त्रिमात्रः एइयाणं" वातैर्मन्दायन्तिमन्दमन्दमेजितानां कम्पितानामिति। राजा उदात्तानुदात्तस्वरितभेदैरनुनासिकाननुनासिकभेदाभ्यां च द्वादशविधः। एई(या)-स्त्री०(एता) "अजातेः पुंसः" 83132 / इति सूत्रे वाच०। प्राकृतभाषासूत्रे एकारान्तता भाग-धभाषालक्षणाऽनुरोधात् एकजातिवाचिनः पुंल्लिङ्गात् स्त्रियां वर्तमानात् डीर्वा भवति इति। जी०३ प्रति०। एकारान्तः शब्दः प्राकृतशैल्या कर्बुरवायाम्, तोपधवर्णवाचित्वात्स्त्रियां डीप नश्च / एनी। एईएएप्रथमाद्वितीयान्तोऽपिद्रष्टव्यः। यथा "कयरे आगच्छइ दित्तरूवे' दश०१ आए। एइणं एआणं / प्रा०। अ०"ते णं काले णं" तस्मिन् काले एकारस्य प्राकृतप्रभवत्वादिति। एक(ग)(य)-त्रि० (एक) एण कन् "सेवादी वा" / इति विपा०१ अ०। सेवादिष्वनादौ यथादर्शनमन्त्यस्यानन्त्यस्य च वा द्वित्वं भवति। प्रा०। *ए-अव्य इण विच् स्मृतौ, असूयायाम्, अनुकम्पायाम, सम्बोधने, संख्यानभेदे, कल्प०। एकसंख्योपेते द्रव्यादौ, स्था० ४ठा। आह्वाने च / मेदिनिः / वाक्यालङ्कारे, “से जहाणामए" ए इति एकत्वरूपप्रथमसंख्यान्यिते च / प्रायशः संख्यावाचकस्य संख्यावाक्यालंकारे, / अनु०। ज्ञा०। विष्णो, पुं०(एका०) "कामसम्बोधने संख्येयोभयपरत्वेऽपि एकशब्दस्य भूरिशः एकत्व-संख्यान्वितपरत्वम्। स्यादे-तत्परे ब्रह्मकेवले। एशब्देनोदिता चान्द्री, गोचरे गोपता वयम्" तेनएको घट इत्यादि,नतुघटस्यैकः / क्वचित्तु भावप्रधाननिर्देशपरत्वेन इति / एकारः कय्यते विष्णौ, नगरी-वारिधारयोः / हर्ये हरे दिनभुखे, संख्यावाचकत्वमपि "ोक-योर्द्विवचनैकवचने" पा०। इह द्वित्वमेकत्वं गगने मणिकुट्टिमे। तेज-स्यैकादशाख्यायां, संख्यायामपि दृश्यते। इति च द्वयेकशब्दयोरर्थः / अत्र द्विवचनान्तत्वमेव तथार्थत्वे लिङ्गम्। च। एका०ा पापस्य परिवर्जने। आ०म०द्वि०। संख्येयपरत्वे दयेकेषामिति स्यात्। द्वन्द्वार्थानां संख्यान्वितानां बहुत्वात्तेन *ऐ-पुं० ऐकारः स्वरवर्णभेदः "एदैतोः कण्ठतालव्यावित्त्युक्तेः एकद्विवचनशब्दोऽपिएकत्वद्वित्वार्थकः। तत्रार्थेतयोः परिभाषितत्वात्। एकश्च गणनां नोपैति तथा चानुयोगद्वारे "एको गणणं न उवेई" कण्ठतालुस्थानयोरुचार्यः स च दीर्घः द्विमात्रत्यात्, प्लुतस्तु त्रिभात्रः। एकस्तावद्गणनं संख्यान्नोपैतियत एकस्मिन् घटादौ दृष्ट घटादिवस्त्विदं द्विमात्रस्य उदात्तानुदात्तस्वरितभेदैः प्रत्येकमनुनासिकाननुनासि तिष्ठतीत्येवमेव प्रायः प्रतीतिरुत्पद्यते नैकसंख्याविषयत्वेन / काभ्याञ्चषविधः एवं प्लुतस्यापीति द्वादश विधः तपरत्वे कारपरत्वे च अथवाऽऽदानसमर्पणादिव्यवहारकाले एकं वस्तु प्रायो न तत्स्वरूपपरः। वाचला ऐकारस्य प्राकृते सर्वत्र एकारः। तथा च / "ऐत कश्चिद्गणयतीत्यतोऽसंव्यवहार्यत्वादल्पत्वाद्वा नैको गणनसंख्यामएत्" 18111148 / इति आदौ वर्तमानस्यैकारस्य एत्वं भवति / वतरति तस्माद्रिप्रभृतिरेव गणन संख्येति / तथा- संख्यासंख्येयो"सेलासेनं तेलुकं / प्रा०। भयपरत्वमेकशब्दस्य द्रव्यप्रमाण-विशेषस्य विभागनिष्पन्नप्रमाणस्य *ऐ-अव्य-आ-इण-विच्-आह्वाने, स्मरणे, आमन्त्रणे च। महेश्वरे, पुं०। पञ्चसु मानादिभेदेषु, गणिमं द्रव्यप्रमाणमधिकृत्यानुयोगद्वारे उक्तम्॥ तस्य सर्वगतत्वात्तथात्वम् / वाच० "ऐः स्वर्णेऽपि च पुल्लिङ्गः सेकिंतं गणिमे गणिमे जण्णं गणिज्जइ तं जहा-एगो दससयं शम्भुश्रीपतिवायुषु / शारदायां स्वरे सूर्ये, मूर्खायामैरपि स्मृतः" इति। सहस्संदससहस्साहं सयसहस्सं दससयसहस्साई कोडीत्ति ऐकारः शङ्करे हस्ति-दिड्भानागेष्विन्द्रबाणयोः / तमालावर्त्तदेशेषु, गण्यते संख्यायते वस्त्वनेनेति गणिममेकादि। अथवा गण्यते संख्यायते क्वचित्स्याच्छिखरेगिरेः" इति च एका०। यत्तद्राणिमं रूपकादि। तत्र कर्मसाधनपक्षमङ्गी कृत्याह / जण्णमित्यादि। एइज्झ-न०(ऐतिह्य) इतिह पारम्पर्योपदेशः / अनिर्दिष्टप्रवक्तृकोपदेश इति गण्यतेयत्तद्गणिमम्। कथंगण्यते इत्याह। एगो इत्यादि।अनु०। एकाकिनि, यावत् / स्वार्थ व्यञ् पारंपर्योपदेशे, यथात्र वटे यक्षः स्था०४ ठा०अद्वितीये, वाच०। उत्त०। आचा०। असहाये, नं०। स्था० प्रतिवसतीत्यादिपरम्परोपदेशमात्रम् नतु केनाप्येतदुपलभ्य कथितम् / 'एकस्यैकाकिनोऽसहायस्येति' स्था०४ ठा०ा "अद्धरत्तकालसमयसिएगे अष्ट प्रमाणवादिनः पौराणिका इदं प्रमाणान्तरमुररी-चक्रुः / / अवीए सण्णद्ध जाव पहरणे साओ गेहाओ णिग्गच्छई" (एगेत्ति)

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 ... 1388