Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 28
________________ एकओवका 5- अभिधानराजेन्द्रः - भाग 3 एगंतपडिय शब्दे) भol एगओपड़ागं गच्छइ। दुहओपडागं गच्छइ" भ०३ श०४ उ०| तस्मिन् विषमे हता इति / सूत्र०१ श्रु०५ अ०1 कूटवत् कूटमेकान्तेन एक(ग)ओवंका-स्त्री०(एकतोवक्रा) श्रेणिभेदे, साच एकत एकस्यां दिशि कूटमेकान्तकूटम्। एकान्तेन गलयन्त्रपाशादिवगन्धके, "एगंतकूडेण उ चूडा वक्रा एकतो वक्रा यथा जीव पुद्गला ऋजुगत्या वक्रं कुर्वन्ति से पलेइ" यथा कूटेन मृगादिर्बद्धः परवशः सन्नेकान्तदुःखभाग्भवति एवं श्रेण्यन्तरेण यान्तीति। भ०२५ श०३ उ०) "एग-ओवंका" एकस्यां भावकूटेन स्नेहमयेनैकान्ततोऽसौ संसारचक्रवालं पर्येति / सूत्र०१ दिशि वक्रा स्थापना / स्था०७ ठा०। श्रु०१३ अ०। एक(ग)ओवत्त-पुं०(एकतोवृत्त) द्वीन्द्रियजीवविशेषे, जीवा०१ प्रति०। एगंतचा(या)रिण-(एकान्तचारिन्) एकान्ते जनरहिते प्रदेशे चरितुं एक(ग)ओसमुवागय-त्रि०(एकतस्समुपागत) स्थानान्तरेभ्य एकत्र शीलमस्येत्येकान्तचारी। जनरहितप्रदेशे चारिणि, "एगस्थाने समागते, "एगयओ समुवागयाणं" (एगश्रोत्ति) एकत्र तयारीसमणेपुरासी" "एगन्तचारिस्सिह अम्ह धम्मे तवस्सिणो समुपागतानाम्। भ०७ श०१० उ०) णाभिसमेति पावं" अस्मदीये धर्म प्रवृत्तस्यै कान्तचारिणः एक(ग)ओसहिय-त्रि०(एकतरसहित) एकत एकस्मिन् स्थाने सहित आरामोद्यानादिष्वेकाकिविहारोद्यतस्य तपस्विनो नाभिसमेति न एकतस्सहितः / एकस्मिन्स्थाने समुदिते, "एगओ सहियाणं" भ०७ संबन्धमुपयाति। पापमशुभकर्मेति। सूत्र०२ श्रु०६ अ०। श०१० उ०। एकस्मिन्स्थाने सहितानां समु-दितानामिति।जं०१ वक्षः। एगंतणाण-न०(एकान्तज्ञान) नित्यमेवेदमनित्यमेवेदमित्येकपक्षएकतो मिलिते च / भ०११श०११ उ०। स्थापनरूपे मिथ्याज्ञाने, अष्ट०। एक (गं)गिय-त्रि०(एकाङ्गिक) एके नाङ्गेन कृते, तथाच सं- एगंतदंड-एकान्तदण्ड-एकान्तेन सर्वथैव परान् दण्डयतीति क्रममधिकृत्योक्तम् "एक्केको दुविहो एणंगिओ अणेगंगिओ य" एकान्तदण्डः / सर्वथैव परेषां दण्डके, भ०७ श०२ उ०॥ एकानेकपदकृतेत्यर्थः" नि०चू०१ उ01 "एगंगिअ दुग्गतिखंड न एगंतदिहि-त्रि०(एकान्तदृष्टि) एकान्तेन तत्वेन जीवादिषु पदार्थेषु भवतीति'' निचू०१६ उ०। अपरिशाटिनि संस्तारकभेदमधिकृत्य दृष्टिर्यस्याः सा एकान्तदृष्टिः। सूत्र०। एकान्तेन निश्चयेन जीवादि तत्वेषु चोक्तम् "जो अपरिसाडीसोदुविहोएगंगिओ अअणेगंगिओय "एमंगिता सम्यकदर्शनंयस्यस एकान्तदृष्टिः। निष्प्रकम्मेसम्यक्त्वे, सूत्र०१ श्रु०१३ उदुविधा संघायाए तरो उनायव्वो। दोमादी णियमातू, होति अणेगम्मि अ०। एकान्तवादिनि च / सूत्र०२ श्रु०६ अ० (तद्वक्तव्यता एगंतवाय उ तत्थ" "एगंगिओ दुविहो संघातिमो अ-संधातिमो या दुग्गतिता वा सकंवियाउवा अणेगम्मिउ एते। नि०चू०। एगंतदिट्ठिय-पुं०(एकान्तदृष्टिक) एकान्तग्राह्यमेवेदं मयेत्येवं निश्चया एक(ग)त-त्रि०(एकान्त) एकः अन्तः निश्चयःशोभावा। अत्यन्ते, सूत्र०१ दृष्टिय॑स्य तथा। एकान्तग्राह्यमेवेदं मयेत्येवं निश्चयदृष्टिके, ज्ञा०२ अ०। श्रु०१०अ०"एगन्तरइया" एकान्तेन सर्वात्मना रतौरमणे प्रसक्ता इति। आ०म०प्र०। एक इत्येवमन्तो निश्चयो यत्रासावेकान्तः / एकस्मिन्, एगंतदुक्ख-त्रि० (एकान्तदुःख) एकान्तेनावश्यं सुखलेशरहितं दुःखमेव 'एगंतमंतं गच्छइ' एक इत्येवमन्तो निश्चयो यत्रासावेकान्तः एक यस्मिन् नरकादिके भवे स तथा / एकान्तेन सुखलेशरहित दुःखोपेते इत्यर्थोऽतस्तमन्तं भूमिभागंगच्छ-तीति। भ०७श०१ उ०ा अवश्यंभावे, नरकादिके भवे, सूत्र०१ श्रु०६ अ०। "एगंतदुक्खं भवमज्झणित्ता" पंचा०५ विवाअवश्यमित्यर्थे, सूत्र०१ श्रु०६अ० निश्चये, विशेला ज्ञान सूत्र०१ श्रु०५ अ० "एगंतदुक्खे जरिए व लोए" सूत्र०१ श्रु०अ०॥ सर्वथार्थे, स्था०५ ठान प्रश्न०। एक एवान्तो यत्र / निर्जने, रहसि, तथैकान्तेनोभयतोऽन्तर्बहिश्च ग्लाना अपगतप्रमोदा सदा दुःखमनुभवाच०। निर्व्यजनप्रदेशे, संथा। विविक्तप्रदेशे, व्य०प्र०१ उ०॥ वन्तीति। सूत्र०१ श्रु०५ अ०॥ जनरहितप्रदेशे, सूत्र०१ श्रु०६ अ० जनालोकवर्जिते, भ०५ श०६ उ० एगंतदूसमा-स्त्री०(एकान्तदुःषमा) दुष्टा समावर्षो दुःषमा सुसमाषत्वम्' विजने, भ०३ श०२ उ०। "एगंते य विवित्ते" आ०म०द्वि० "आया एकान्तंषडारतका दुःखमदुःषमायाम्। सूत्र०।१ श्रु०३ अ०(तद्वक्तव्यता एगतमंतमकमज्जा" आत्मना एकान्तं विजनमन्तभूमिभागमवक्रामेत ओसप्पिणी शब्दे) गच्छेदिति / स्था०३ ठाला एक एवाहमित्यन्तो निश्चय एकान्तः। एक एगंतधार-त्रि०(एकान्तधार) एकान्ता एकाविभागाश्रया धारा यस्य एवाह मित्येवमेकत्वभावनायाम्" "सव्वओ विप्पमुक्कस्स एगंत- एकधारोपिते चक्षुरादौ, ज्ञा०१ अ०। एकान्ता उत्सर्गलक्षणैमणुपस्सओ" एक एवाहं इत्यन्तो निश्चयः एकान्तस्तं निश्चयं विचारयत कविभागाश्रया धारेव धारा क्रिया यत्र / भ०६ श०३३ उ०। एकत्वभावनां भावयत इति। उत्त०६ अol अपवादपरित्यागेनोत्सर्गक्रियामेवाश्रिते निर्ग्रन्थप्रवचनादौ,"खुरो इव एक (ग)तओ-अव्य०(एकान्ततस्) एकान्त-तसिला एकान्ते इत्याद्यर्थे, एगंतधाराए"क्षुर इवैकान्तधारं द्वितीयधाराकल्पाया अपवादक्रियाया वाच०। सर्वथार्थे च / "वज्जइ अबंभमेगं, ततोयरायपि थिरचित्ते" अभावादिति। भ०६ श०३३ उ०ा एकत्रन्ते वस्तुविभागे प्रहर्तव्यलक्षणे अब्रह्ममैथुनमेकान्ततस्तु सर्वथैव (रायंपित्ति) सर्वरजनीमप्यास्तां धारेवधारापरोपताप्रवृत्तिलक्षणो यस्य स तथा एकप्रहर्तव्यप्रवृत्ते चौरादौ, सर्वदिनमिति" पंचा०१० विव०"जम्हा एगंततो अविरुद्धो" यस्माद् तथा च तस्करवर्णकडधिकृत्य "खुरिव्वएगंतधाराए" यथा क्षुर एकधार यतो हेतोरेकान्ततस्तु सर्वथैवाविरुद्धो युक्त इति" पंचा०१७ विव०। एवमसौ भोषलक्षण-कप्रवृत्तिक एवेति भावः / ज्ञा०२ अ०।। एक (गं)तकूड-त्रि०(एकान्तकुट) एकान्तेन कूटानि दुः-खोत्पत्तिस्था एगंतधी-त्रि०(एकान्तधी) एकान्ताभिनिवेशे, श्रुत्वा शुद्धनयं नयात्र नानि यस्मिन् एकान्तदुःखोत्पादकस्थानेनोपेते नरकादौ, “एगंत कूडे सुधियामेकान्तधीयुज्यते, सुधियां पण्डितानामेकान्तधीरेनरए महंते, कूडेण तत्त्थ विसमेहताओ" / एकान्तेन कूडानि दुःखोत्पत्ति कान्ताभिनिवेशोनयुज्यते एकतयाभिनिवेशस्य मिथ्यात्वरूप-त्वात्" स्थानानि यस्मिन् तथा तस्मिन्नेवं-भूते नरके महति विस्तीर्ण पतिता इति / प्रति प्राणिनस्तेन च कूटेन गल-यन्त्रपासादिना पाषाणसमूह लक्षणेन वा तत्र | एगंतपंडिय-पुं०(एकान्तपण्डित) साधौ, "एगंतपंडिएणं भंते !

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 ... 1388