Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 29
________________ एगंतपंडिय 5- अभिधानराजेन्द्रः - भाग 3 एगंतवाय मणुस्से नेरइयाउयंपकरेइ" एकान्तपण्डितः साधुः (मण्णस्सेत्ति) विशेषणं स्वरूपज्ञानार्थमेव अमनुष्यस्यैकान्तपण्डितत्वा-योगात्तदयोगश्च सर्वविरतेरन्यस्याभावादिति। भ०१ श०८ उ०। एगंतबाल-पुं०(एकान्तबाल) मिथ्यादृष्टौ, अविरते च / “एगंत-बालेणं भंते ! मणुस्से" भ०१श०८ उ०/ एगंतमिच्छा-अव्य०(एकान्तमिथ्या) एकान्तेन मिथ्याभूते, "एगंतमिच्छेअसाहु" एकान्तेनैव तत्स्थानतो मिथ्याभूतं मिथ्यात्वोपहतबुद्धीनां यतस्तद्भवत्यत एवासाधु असद्वृत्तत्वात् न ह्ययं सत्पुरुषसेवितः पन्था येन विष यान्धाः प्रवर्तन्त इति / सूत्र०२ श्रु०२ अ०। (अत्रैगंतादिशब्देषु द्वित्वक्कवन्त्यपि रूपाणि भवन्ति तानि विस्तरभयान्न प्रदर्श्यन्ते स्वयमूह्यानि) एगंतमोण-न०(एकान्तमौन) संयमे "एगंतमोणेण वियागरेज्जा'' केनचित्पृष्टोऽपृष्टो वैकान्तमौनेन संयमेन करणभूतेन व्या-गृणीयादिति" सूत्र०१ श्रु०१३ अ० एगंतर-न०(एकान्तर) एकमन्तरं व्यवधानम् / एकव्यवधाने, वाच० "अट्ठोवासा एगंतरेण विहियारणं च आयाम" एकदिन-व्यवधानेन भोजनरूपे व्रतभेदे,पंचा०१६ विव०। एकान्तरवर्तिनि त्रि० एकान्तरासु जातानां धर्म विद्यादिमं विधिम्" वाच० एकस्मादन्य एकान्तरम्। अनन्तरे एकस्मिन्, / तथाच "वाग्द्रव्याणाम् ग्रहणविसर्गाविधिकृत्य "एगंतरं च गिण्हई, निसिरइ एगंतरं चेदं" "एकान्तरमेव गृह्णाति निसृजत्येकान्तरं चैव" अयभत्र भावार्थः। प्रतिसमयं गृह्णाति मुञ्चति कथं यथा ग्रामादन्यो ग्रामो ग्रामान्तरं पुरुषाद्वाऽन्यः पुरुषनिरन्तरोऽपि सन् पुरुषान्तरमेवैकैकस्मा-त्सपयादेकक एवैकान्तरोऽनन्तरसमय एवेत्यर्थः। विशे०। एकदिनव्यवधानेन जायमाने ज्वरभेदे, वाच०।। एगंतरइपसत्त-त्रि०(एकान्तरतिप्रसक्त) एकान्तेन सर्वात्मनारतौ रमणे प्रसक्ता एकान्तरतिप्रसक्तासर्वात्मना रतौ प्रसक्ते, राज०।। एगतलूसग-पुं०(एकान्तलूषक) एकान्तेन जन्तूनां हिंसके एकान्तेन . सदनुष्ठानस्य ध्वंसके च, "आतदंडा एगंतलूसगा गंता ते पावलोगयं" एकान्तेन जन्तूनां लूषकाः हिंसकाः सदनुष्ठानस्य वा ध्वंसकास्ते। ते एवंभूता गन्तारो यास्यन्ति पापं लोसं पापकर्म-कारिणां यो लोको नरकादिश्विररात्रमिति प्रभूतं कालं तन्निवासिनो भवन्तीति / सूत्र०१ श्रु०२ अग एगंतवदात-त्रि०(एकान्तावदात) शुभ्रे, "संखेंदुएगंतवादतसुकं ' सूत्र०१ श्रु०३ अ० एतवाइ(न)-पुं०(एकान्तवादिन) नित्यानित्यायेकपक्षा-भ्युपगन्तरि, स्था। सूत्र एगंतवाय-पुं०(एकान्तवाद) नित्यानित्याघेकपक्षाभ्युपगमे, स्था० एकान्तवादस्य च मिथ्यात्वम्तदेवेति नियमेनकान्ताभ्युपगमे सर्व एवैते मिथ्यावादा उक्तन्यायेन नियमेन मिथ्यात्वमित्यभिधानात् कथंचिदभ्युपगमे सम्यग्वाद एवैत इत्युक्तं भवति यत उत्पादव्ययधोव्यात्मकत्वे वस्तुनः स्थिते तद्वस्तु तत्तपेक्षया कार्य-मकार्य च कारणमकारणं च कारणे कार्यं सर्वासर्वकारण कार्य काले विनाशवदविनाशवच तथैव प्रतीतेरन्यथा वा प्रतीतेरत एका-नतरूपस्य वस्तुनोऽभावात् / सम्म०।। तथाच नित्यानित्याचे कान्तवादे दोषसामान्यभिहितमिदानी कतिपयतद्विशेषान्नाम-ग्राहं दर्शयंस्तत्प्ररूपकाणामसद्भूतोद्भावकतयोद्भूते तथा विधरिपुजनजनितोपद्रवमिव परित्रातुर्धरित्रीपतेस्त्रिजगत्पतेः पुरतो भुवनत्रयं प्रत्ययकारिकारितामाविष्करोति। नैकान्तवादे सुखदुःखभोगौ, न पुण्यपापे न च बन्धमोक्षौ / दुर्नीतिवादव्यसनासिनैवं,परैर्विलुप्तं जगदप्यशेषम्।।२७|| एकान्तवादे नित्यानित्यैकान्तपक्षाभ्युपगमे न सुखदुःखभोगौ घटेते न च पुण्यपापे घटते न च बन्धमोक्षौ घटेते, पुनः पुनर्न प्रयोगोत्यन्ता घटमानतादर्शनार्थः। तथाह्येकान्तनित्ये आत्मनितावत्सुखदुःखभोगौ नोपपद्येते नित्यस्य हि लक्षणाप्रच्यु-तानुत्पन्नस्थिरैकरूपत्वम् / ततो यदात्मा सुखमनुभूयस्वका-रणकलापसामग्री वशाददुःखमुपभुङ्क्ते तदा स्वभावभेदाद नित्यत्वापत्त्या स्थिरैकरूपताहानिप्रसङ्गः। एवदुःखमनुभूय सुखमुपभुजानस्यापि वक्तव्यम् / अथावस्थाभेदादयं व्यवहारो न चावस्थासुभिद्यमानास्वपि तद्वतो भेदः सर्वस्यैव कुण्डलार्जवाद्यवस्थास्विति चेन्ननु तास्ततो व्यतिरिक्ता अव्य-तिरिक्ता वा व्यतिरेके तास्तस्येति संबन्धाभावेऽतिप्रसङ्गात् / अव्यतिरेके तु तद्वानेवेति तदवस्थितैव स्थिरैकरूपताहानिः। कथंचित्तदेकान्तरूपत्वेऽवस्थाभेदो भवेदिति! किंच सुखदुःख-भोगौ पुण्यपापनिवृत्यैतन्निवर्तनं चार्थक्रिया सा च कूटस्थ-नित्यस्य क्रमेणाक्रमेण वा नोपपद्यत इत्युक्तमयम्। तत एवोक्तं न पुण्यपापे इति पुण्यं दानादिक्रियोपार्जनीयं शुभं कर्म पापं हिंसादिक्रियासाध्यमशुभं कर्म ते अपि न घटते प्रागुक्तनीतेः। तथा न बन्धमोक्षौ बन्धः कर्मपूद्गलैः सह प्रतिप्रदेशमात्मनो भवद्भ्यः इवायःपिण्डवदन्योन्यसंश्लेषः / मोक्षः कृत्सकर्मक्षयस्तावप्येकान्तनित्येन स्याताम् / बन्धो हि संयोगविशेषः स चाप्राप्तानां प्राप्तिरितिलक्षणः प्राक्कालभाविनि अप्राप्तिरन्यावस्था उत्तरकालभाविनि प्राप्तिरन्या तदनयोरप्यवस्थाभेददोषो दस्तरः कथंचनैकरूपत्वे सति तस्याकस्मिको बन्धनसंयोगः बन्धनसंयोगाच प्राक्किं नायं मुक्तोऽमुक्तो वाऽभवत् / किंच तेन बन्धनेनासौ विकृतिमनुभवति न वाअनुभवति चेच्चर्मादिवदनित्यः नानुभवति चेन्निर्विकारत्वे सताऽसता वा तेन गगनस्येव न कोऽप्यस्य विशेष इतिबन्धवैफल्यान्नित्यमुक्तएव स्यात्ततश्च विशीर्णा जगति बन्धमोक्षव्यवस्था तथा च पठन्ति "वर्षातपा-भ्यां किं व्योमेश्चर्मण्यस्ति तयोः फलम् चर्मोपमश्चेत्सोऽनित्यः खल्वल्पश्चेदसत्फलः" बन्धानुपपत्तौ मोक्षस्याप्यनुपपत्तिर्बन्धनविच्छेदपायत्वान्मुक्तिशब्दस्येति / एवम नित्यै-कान्तवादेऽपि सुखदुःखाद्यनुपपत्तिरनित्यं हि अत्यन्तोछेद धर्मकत्वं तथाभूते चात्मनि पुण्योपादान क्रियाकारिणो निरन्वयं विनष्टत्वात्कस्य नाम तत्फलभूतसुखानुभवः / एवं पापोपादान-क्रिया कारिणोऽपि निरन्वयविनाशे कस्य दुःखसंवेदनमस्तु एवं चान्यः क्रियाकारि अन्यश्च तत्फलभोक्त्यसमजसमापद्यते / अथ "यस्मिन्नेव हि सन्ताने, आहिता कर्मवासना / फलं तत्रैव संधत्ते, कसैरक्तया यथा" इति वचनान्नासमञ्जसमित्यपि वाङ्मानं सन्तानवासनयोरवास्तवत्वेन प्रागेव निर्लो चितत्वात् तथापुण्यपापे अपि न घटेते तयोहि अर्थक्रियासुखदुःखोपभोगस्तदनुपपत्तिश्चानन्तरमेवोक्ता ततोऽर्थक्रियाकारित्वाभावात्तयोरप्यघटमानत्वम् / किं चानित्यः क्षणमात्रस्थायी तस्मिश्च क्षणे उत्पत्तिमात्रव्यग्रत्वात्तस्य कुतः पुण्यपापोपादानक्रियार्जनम्। द्वितीयादिक्षणे चावस्थात्वमेव न लभते पुण्यपापोपादानक्रियाभावे च पुण्यपापे कुतो निर्मूलत्वात्तदसत्वे च कुतस्तत्सुखदुःखभोगः। आस्तां वा कथंचिदेतत्तथापि पूर्वक्षणसदृशे नोत्तरक्षणेन भवितव्यमुपादानानु-रूपत्वादुपादेयस्य ततः पूर्वक्षणदुःखितादुत्तरक्षणः कथं सुखित उत्पद्यते कथं च सुखितात्ततः स दुःखितः स्याद्विसदृशभागतापत्तेः / एवं पुण्यपापादावापि तस्माद्यत्किचिदे तत् / एवं बन्धमोक्षयोरप्यसं-भवो लोकेऽपि हि य एव बद्धः स एव मुच्यते निरन्वयनाशाभ्युपगमे च एकाधिकरणत्वाभावात् संतानस्य वा वस्तयत्वात्कुतस्तयोः संभावनामात्रमपीति / परिणामि

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 ... 1388