Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ एगणासा 13 - अभिधानराजेन्द्रः - भाग 3 एगदिट्टि पुष्पचूलं दुहितां च तस्य सनामिकां समानाभिधानां तयोश्च एकत्वानुयोगः। शुद्धवागनुयोगभेदे,सचतथा सम्यग्दर्शनज्ञान-चारित्राणि सहवर्द्धितयोरऽनुरागो राजत्व चैव पुष्पचूलस्य पुष्प-चूलायाश्च गूहया मोक्षमार्ग इत्यत्रैकवचनंसम्यग्दर्शना दीनां समुदितानामेवैकमोक्षमार्गत्वमात्रे दानम्। सा च तेन भर्ना समं केवलं निशि रात्रौ मिलति, प्रव्रज्याच ख्यापनार्थमसमुदितत्वेत्वमोक्षमार्गतेति प्रतिपादनार्थमिति। स्था०१० नरेन्द्रपुष्पचूलस्य तदनुरागेणानुप्रव्रजनं च पुष्पचूलायाः। ततो जिनकल्पं ठा०॥ प्रतिपित्सुरेकत्वभावनां भावयितुंलग्नो विमर्श-परीक्षांतदर्थ देवेनोपसर्गे एगत्तिय-त्रि०(एकत्विक) एकनरकाद्याश्रिते, एए एगइया सत्त दंडगा क्रियमाणे विटैः संमुखीं पुष्फचूलां कृत्वा धर्षणं कर्तुमारब्धम् / ततः भवंति / / (एगत्तियत्ति) एकत्विका एका नारकाद्याश्रिता इति। भ०१२ क्रन्दनाः आर्य ! शरणं शरणमिति। अथोपसंहारमाह श०४ उ०। एमत्तमावणाए, न कामभोगे गणे सरीरे वा। एगत्तीकरण-न०(एकत्वीकरण) अनेकावलम्बनत्वस्यै कावसनई वेरग्गगओ, फासेइ अणुत्तरं करणं // लम्बनत्वकरणे, "मणसा एगत्तीकरणेणं" अनेकत्वस्यानेकावएणत्वभावनया भाव्यमानो यः कामभोगेषु शब्दादिषु, गणे गच्छे शरीरे लम्बनत्वस्य एकत्वकरणमेकावलम्बनत्वकरणमेकत्वीकरणं तेनेतिभ०२ वा न सज्जति न सङ्गं करोति किंतु वैराग्यगतः सन् स्पृशत्याराधयति আog 30| अनुत्तरं करणं प्रधानयोगसाधनं जिनकल्पपरि-कर्मेति / गता एगत्तीगय- त्रि० (एकत्वगत) संघातमापन्ने,"ताहे से पएस: एगत्तीगया एकत्वभावना / एकत्वभावनया चात्मानं भावयन् गुर्वादिषु भवंति" एकत्वगताः संघातमापन्ना भवन्तीति। भ०८ श०६ उ० दर्शनालापादिपूर्वं परिहरति / ततो बादरममत्वे मूलत एव विच्छन्ने एगत्तीभावकरण- न० (एकत्वीभावकरण) अनेकस्य सत देहोपध्यादिभ्योऽप्यात्मानं भिन्नमेव लोकयन् सर्वथा तेषु निरभिष्वङ्गो एकतालक्षणभावकरणे, भ०८ श०६ उ०! एकाग्रतायाम, "मणसा भवति-ध० 4 अघि०। तथाचाह - एगत्तीभावकरणेणं" अनेकत्वस्य एकत्वस्य भवनमेकत्वीभाव-स्तस्य यत्करणं तत्तथा तेन एकत्वीभावकरणेन आत्मन इति गम्यते मनस एगंतमेयं अभिपत्थएजा, एवं पमोक्खो न मुसंति पासं। एकाग्रतयेत्यर्थः / औप०। तथा च भगवत्याम् योगप्रतिएसप्पमोक्खो अमुसे वरे वि, अकोहणे सचरते तवस्सी संलीनतायास्तृतीयप्भेदमधिकृत्योक्तम् // "मणस्स एगत्तीभाव१२|| करणं" विशिष्टैकाग्रत्वेन एकता तद्रूपस्य भावस्य करणमेकताएकत्वमसहायत्वमभिप्रार्थयेदेकत्वाध्यवसायी स्यात् / तथाहि भावकरणम् / आत्मना वा सहकता निरालम्बनत्वं तद्रूपो भावस्तस्य जन्मजरामरणरोगशोकाकुले संसारे स्वकृतकर्मणा विलुप्यमाना- करणं यत्तत्तथा / वाक्प्रतिसंलीनताया अपि तृतीयं भेदमधिकृत्य नामसुमतां न कश्चित्त्राणसमर्थः सहायः स्यात् / तथा चोक्तं ''एको मे तत्रैवोक्तम् "वइएचा एगत्तीभावकरणं" || वाचो वा विशिष्टकाग्रत्वेन सासओ अप्पा णाणदंसणसंजुओ / सेसा मे बाहिरा भावा सव्वे एकतारूपभावकरणमिति। भ०२५ श०७ उ०। संयोगलक्खणा" इत्यादिकामेकत्वभावनां भावयेदेवमनये- एगत्थ-अव्य० (एकत्र) एकत्रल० एकस्मिन्नित्यर्थे, वाचा"इय एगत्थ कत्वभावनया प्रकर्षण मोक्षः प्रमोक्षो विप्रमुक्तसंगता न मृषा ___लोग मिलिंतंति" नि०चू०१ उ०। अलीकमेतद्भवतीत्येवं पश्य / एष चैकत्वभावनाभिप्रायः प्रमोक्षो वर्तते एगदंडिन्-पुं० (एकदण्डिन्) एकः केवलः शिखायज्ञोपवीता-दिशून्यो वा अमृषारूपः सत्यश्वायमेव / तथा वरोऽपि प्रधानो-ऽप्ययमेव दण्डोऽस्यास्तीति इन् / “यदा हृदाऽध्यवसितं परंब्रह्म सनातनम् / भावसमाधिर्वा यदिवा तपस्वी तपोनिष्टप्तदेहोऽक्रोधन. तदैकदण्डं संगृह्य, सोपवीतां शिखां त्यजेत्" इम्युक्त-लक्षणे (वाच०) उपलक्षणार्थत्वादमानो निर्मायो निर्लोभः सत्यरतश्च एष एव परतीर्थिक परिव्रजकभेदे, संन्यासी तावच्चतुर्विधः कुटीचकबहूकदकहंसप्रमोक्षोऽमृषासत्यो वरः प्रधानश्च वर्तत इति। सूत्र०१ श्रु०१ अ० परमहंसभेदात् / तत्र कुटीचकबहूदकयो-स्त्रिदण्डधारणम् / एगे चरे ठाणमासणे, समणे एगे समाहिए सिया। हंसस्यैकदण्डधारणम् / परमहंसस्य न दण्डधारणमिति भेदः। वाचा भिक्खू उदट्ठावीरिए, वइगुत्ते अज्झत्तसंदुडो / / 12 / / एकदण्डिकाः पञ्चविंशतितत्व परिज्ञानान्मुक्तिरित्याभिहितवन्तः / (एगेचरे इत्यादि) एकोऽसहायो द्रव्यत एकल्लविहारी भावतो सूत्र०१ श्रु०११०३ उ०। रागद्वेषरहितश्चरेत्। तथा स्थानं कायोत्सर्गादिकमेक एव कुर्यात्। तथा एगदंतसेढि-त्रि०(एकदन्तश्रेणि) एकदन्तस्य श्रेणिः षक्तिर्यस्य स तथा। औप०। एकाकारदन्तपक्तौ, जी०३ प्रतिका "एगदंतसेढी विव आसनेऽपि व्यवस्थितोऽपि रागद्वेषरहित एव तिष्ठेत् / एवं शयनेऽप्येकाक्येव समाहितो धर्मादिध्यान युक्तः स्यात् भवेत्। एतदुक्तं अणेगदंतो" एकस्य दन्तस्य श्रेणिः पङ्क्तिर्यस्य स तथा स इव परस्परानुपलक्षमाणदन्तविभागत्वात् अनेके दन्ता यस्य स भवति। सर्वास्वऽप्यवस्थानासनशयनरूपासुरागद्वेष-विरहात् समाहित तथा। औपकाएको दन्तो यस्याः सा एकदन्ता सा श्रेणिर्येषां ते तथा त एवस्यादिति। तथा भिक्षणशीलो भिक्षुः / उपधानं तपस्तत्र वीर्य यस्य स इव दन्तानामपि घनत्वादेकदन्तेव दन्तश्रेणिस्तेषामिति भावः / उपधानवीर्यः / तपस्यनिगू हितबलवीर्य इत्यर्थः। तथा वाग्गुप्तः अनेकदन्तो द्वात्रिंशद्दन्त इति भावः। प्रश्न०४ द्वा०ा तं० जी०। सुपर्यालोचिताभिधायी अध्यात्म मनस्तेन संवृतो भिक्षुर्भवेदिति॥१२॥ एगदा(या)-अव्य०(एकदा) कदाचिदित्यर्थे, "एगया समि-यस्स" एकदा सूत्र०१ श्रु०२ अ०२ उ०। कदाचित् गुणसमितस्य गुणयुक्तस्येति आचा० 1 श्रु०५ अ०४ उ०। एगत्तवियक-त्रि०(एकत्ववितर्क) एकत्वेनाभेदेनोत्पादादिपर्यायाणामन्य "इथिओ एकता णिमंतंति" सूत्र०१ श्रु०४ अ०"सजणेहिं तस्स तमैकपर्यायालम्बनयेत्यर्थः वितर्कः पूर्वगतः श्रुताश्रयो पुच्छिसु एगचरा विएगदा" आचा०१श्रु०६ अ०२ उ०! व्यञ्जनरूपोऽर्थरूपो वा यस्य तदेकत्वविवर्कम् / शुक्लध्यानभेदे, एगदिट्ठि-स्त्री०(एकदृष्टि) एका अभिन्ना अनन्यविषयत्वात् दृष्टिः। स्था०४ छा०। भा आव०। (तद्वक्तव्यता 'सुक्कज्झाण' शब्दे) अनन्यविषयदर्शने, बहु० तथादृष्टि युक्ते, त्रि० वाचा एगत्ताणुओग-पुं०(एकत्वानुयोग) एकत्वमेकवचनन्तदनुयोग | "अणिमिसणयणेगदिट्ठीए''एक दृष्टिक एकपुद्गलगतदृष्टिरिति

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 ... 1388