________________ एगणासा 13 - अभिधानराजेन्द्रः - भाग 3 एगदिट्टि पुष्पचूलं दुहितां च तस्य सनामिकां समानाभिधानां तयोश्च एकत्वानुयोगः। शुद्धवागनुयोगभेदे,सचतथा सम्यग्दर्शनज्ञान-चारित्राणि सहवर्द्धितयोरऽनुरागो राजत्व चैव पुष्पचूलस्य पुष्प-चूलायाश्च गूहया मोक्षमार्ग इत्यत्रैकवचनंसम्यग्दर्शना दीनां समुदितानामेवैकमोक्षमार्गत्वमात्रे दानम्। सा च तेन भर्ना समं केवलं निशि रात्रौ मिलति, प्रव्रज्याच ख्यापनार्थमसमुदितत्वेत्वमोक्षमार्गतेति प्रतिपादनार्थमिति। स्था०१० नरेन्द्रपुष्पचूलस्य तदनुरागेणानुप्रव्रजनं च पुष्पचूलायाः। ततो जिनकल्पं ठा०॥ प्रतिपित्सुरेकत्वभावनां भावयितुंलग्नो विमर्श-परीक्षांतदर्थ देवेनोपसर्गे एगत्तिय-त्रि०(एकत्विक) एकनरकाद्याश्रिते, एए एगइया सत्त दंडगा क्रियमाणे विटैः संमुखीं पुष्फचूलां कृत्वा धर्षणं कर्तुमारब्धम् / ततः भवंति / / (एगत्तियत्ति) एकत्विका एका नारकाद्याश्रिता इति। भ०१२ क्रन्दनाः आर्य ! शरणं शरणमिति। अथोपसंहारमाह श०४ उ०। एमत्तमावणाए, न कामभोगे गणे सरीरे वा। एगत्तीकरण-न०(एकत्वीकरण) अनेकावलम्बनत्वस्यै कावसनई वेरग्गगओ, फासेइ अणुत्तरं करणं // लम्बनत्वकरणे, "मणसा एगत्तीकरणेणं" अनेकत्वस्यानेकावएणत्वभावनया भाव्यमानो यः कामभोगेषु शब्दादिषु, गणे गच्छे शरीरे लम्बनत्वस्य एकत्वकरणमेकावलम्बनत्वकरणमेकत्वीकरणं तेनेतिभ०२ वा न सज्जति न सङ्गं करोति किंतु वैराग्यगतः सन् स्पृशत्याराधयति আog 30| अनुत्तरं करणं प्रधानयोगसाधनं जिनकल्पपरि-कर्मेति / गता एगत्तीगय- त्रि० (एकत्वगत) संघातमापन्ने,"ताहे से पएस: एगत्तीगया एकत्वभावना / एकत्वभावनया चात्मानं भावयन् गुर्वादिषु भवंति" एकत्वगताः संघातमापन्ना भवन्तीति। भ०८ श०६ उ० दर्शनालापादिपूर्वं परिहरति / ततो बादरममत्वे मूलत एव विच्छन्ने एगत्तीभावकरण- न० (एकत्वीभावकरण) अनेकस्य सत देहोपध्यादिभ्योऽप्यात्मानं भिन्नमेव लोकयन् सर्वथा तेषु निरभिष्वङ्गो एकतालक्षणभावकरणे, भ०८ श०६ उ०! एकाग्रतायाम, "मणसा भवति-ध० 4 अघि०। तथाचाह - एगत्तीभावकरणेणं" अनेकत्वस्य एकत्वस्य भवनमेकत्वीभाव-स्तस्य यत्करणं तत्तथा तेन एकत्वीभावकरणेन आत्मन इति गम्यते मनस एगंतमेयं अभिपत्थएजा, एवं पमोक्खो न मुसंति पासं। एकाग्रतयेत्यर्थः / औप०। तथा च भगवत्याम् योगप्रतिएसप्पमोक्खो अमुसे वरे वि, अकोहणे सचरते तवस्सी संलीनतायास्तृतीयप्भेदमधिकृत्योक्तम् // "मणस्स एगत्तीभाव१२|| करणं" विशिष्टैकाग्रत्वेन एकता तद्रूपस्य भावस्य करणमेकताएकत्वमसहायत्वमभिप्रार्थयेदेकत्वाध्यवसायी स्यात् / तथाहि भावकरणम् / आत्मना वा सहकता निरालम्बनत्वं तद्रूपो भावस्तस्य जन्मजरामरणरोगशोकाकुले संसारे स्वकृतकर्मणा विलुप्यमाना- करणं यत्तत्तथा / वाक्प्रतिसंलीनताया अपि तृतीयं भेदमधिकृत्य नामसुमतां न कश्चित्त्राणसमर्थः सहायः स्यात् / तथा चोक्तं ''एको मे तत्रैवोक्तम् "वइएचा एगत्तीभावकरणं" || वाचो वा विशिष्टकाग्रत्वेन सासओ अप्पा णाणदंसणसंजुओ / सेसा मे बाहिरा भावा सव्वे एकतारूपभावकरणमिति। भ०२५ श०७ उ०। संयोगलक्खणा" इत्यादिकामेकत्वभावनां भावयेदेवमनये- एगत्थ-अव्य० (एकत्र) एकत्रल० एकस्मिन्नित्यर्थे, वाचा"इय एगत्थ कत्वभावनया प्रकर्षण मोक्षः प्रमोक्षो विप्रमुक्तसंगता न मृषा ___लोग मिलिंतंति" नि०चू०१ उ०। अलीकमेतद्भवतीत्येवं पश्य / एष चैकत्वभावनाभिप्रायः प्रमोक्षो वर्तते एगदंडिन्-पुं० (एकदण्डिन्) एकः केवलः शिखायज्ञोपवीता-दिशून्यो वा अमृषारूपः सत्यश्वायमेव / तथा वरोऽपि प्रधानो-ऽप्ययमेव दण्डोऽस्यास्तीति इन् / “यदा हृदाऽध्यवसितं परंब्रह्म सनातनम् / भावसमाधिर्वा यदिवा तपस्वी तपोनिष्टप्तदेहोऽक्रोधन. तदैकदण्डं संगृह्य, सोपवीतां शिखां त्यजेत्" इम्युक्त-लक्षणे (वाच०) उपलक्षणार्थत्वादमानो निर्मायो निर्लोभः सत्यरतश्च एष एव परतीर्थिक परिव्रजकभेदे, संन्यासी तावच्चतुर्विधः कुटीचकबहूकदकहंसप्रमोक्षोऽमृषासत्यो वरः प्रधानश्च वर्तत इति। सूत्र०१ श्रु०१ अ० परमहंसभेदात् / तत्र कुटीचकबहूदकयो-स्त्रिदण्डधारणम् / एगे चरे ठाणमासणे, समणे एगे समाहिए सिया। हंसस्यैकदण्डधारणम् / परमहंसस्य न दण्डधारणमिति भेदः। वाचा भिक्खू उदट्ठावीरिए, वइगुत्ते अज्झत्तसंदुडो / / 12 / / एकदण्डिकाः पञ्चविंशतितत्व परिज्ञानान्मुक्तिरित्याभिहितवन्तः / (एगेचरे इत्यादि) एकोऽसहायो द्रव्यत एकल्लविहारी भावतो सूत्र०१ श्रु०११०३ उ०। रागद्वेषरहितश्चरेत्। तथा स्थानं कायोत्सर्गादिकमेक एव कुर्यात्। तथा एगदंतसेढि-त्रि०(एकदन्तश्रेणि) एकदन्तस्य श्रेणिः षक्तिर्यस्य स तथा। औप०। एकाकारदन्तपक्तौ, जी०३ प्रतिका "एगदंतसेढी विव आसनेऽपि व्यवस्थितोऽपि रागद्वेषरहित एव तिष्ठेत् / एवं शयनेऽप्येकाक्येव समाहितो धर्मादिध्यान युक्तः स्यात् भवेत्। एतदुक्तं अणेगदंतो" एकस्य दन्तस्य श्रेणिः पङ्क्तिर्यस्य स तथा स इव परस्परानुपलक्षमाणदन्तविभागत्वात् अनेके दन्ता यस्य स भवति। सर्वास्वऽप्यवस्थानासनशयनरूपासुरागद्वेष-विरहात् समाहित तथा। औपकाएको दन्तो यस्याः सा एकदन्ता सा श्रेणिर्येषां ते तथा त एवस्यादिति। तथा भिक्षणशीलो भिक्षुः / उपधानं तपस्तत्र वीर्य यस्य स इव दन्तानामपि घनत्वादेकदन्तेव दन्तश्रेणिस्तेषामिति भावः / उपधानवीर्यः / तपस्यनिगू हितबलवीर्य इत्यर्थः। तथा वाग्गुप्तः अनेकदन्तो द्वात्रिंशद्दन्त इति भावः। प्रश्न०४ द्वा०ा तं० जी०। सुपर्यालोचिताभिधायी अध्यात्म मनस्तेन संवृतो भिक्षुर्भवेदिति॥१२॥ एगदा(या)-अव्य०(एकदा) कदाचिदित्यर्थे, "एगया समि-यस्स" एकदा सूत्र०१ श्रु०२ अ०२ उ०। कदाचित् गुणसमितस्य गुणयुक्तस्येति आचा० 1 श्रु०५ अ०४ उ०। एगत्तवियक-त्रि०(एकत्ववितर्क) एकत्वेनाभेदेनोत्पादादिपर्यायाणामन्य "इथिओ एकता णिमंतंति" सूत्र०१ श्रु०४ अ०"सजणेहिं तस्स तमैकपर्यायालम्बनयेत्यर्थः वितर्कः पूर्वगतः श्रुताश्रयो पुच्छिसु एगचरा विएगदा" आचा०१श्रु०६ अ०२ उ०! व्यञ्जनरूपोऽर्थरूपो वा यस्य तदेकत्वविवर्कम् / शुक्लध्यानभेदे, एगदिट्ठि-स्त्री०(एकदृष्टि) एका अभिन्ना अनन्यविषयत्वात् दृष्टिः। स्था०४ छा०। भा आव०। (तद्वक्तव्यता 'सुक्कज्झाण' शब्दे) अनन्यविषयदर्शने, बहु० तथादृष्टि युक्ते, त्रि० वाचा एगत्ताणुओग-पुं०(एकत्वानुयोग) एकत्वमेकवचनन्तदनुयोग | "अणिमिसणयणेगदिट्ठीए''एक दृष्टिक एकपुद्गलगतदृष्टिरिति