________________ एगदिट्टि 14 - अभिधानराजेन्द्रः - भाग 3 - एगमेग ण पंचा०१८ विव०। काणे च। त्रि०। काणत्वञ्च चक्षुःशून्यैकगोलकवत्त्वमन्धत्वं इति / सूत्र०१ श्रु०१ अ०। (आत्माद्वैतवादस्य निरूपणनिराकरणे चक्षुरिन्द्रियशून्यत्वमिति भेदः। काके, पुं०। वाचा एगावादिशब्दे) एगदुक्ख-त्रि०(एकदुःख) एकदुःखोपेते, "एगे दुक्खे जीवाणं एगप्पवाइ(न)-(एकात्मवादिन्) आत्माद्वैतवादिनि, सूत्र०१ श्रु०१ अ०। एकमेवान्तिमभवग्रहणसंभवं दुःखं यस्य स एकदुःख इति। स्था० 1 ठा० एगप्पवाय-पुं०(एकात्मवाद) आत्माद्वैतवादिनि, सूत्र०१ श्रु०१अ०॥ एगपएसता-स्त्री० (एकप्रदेशता) एकप्रदेशस्वभावे, "एकप्रदेशता एगप्पमुह-पुं०(एकप्रमुख) एको मोक्षोऽशेषमलकलङ्क-रहितत्वात्संयमो चेहाखण्डबन्धनिवासता एक प्रदेशस्वभाव एकप्रदेशता | सा वारागद्वेषरहितत्वात् प्रगतंमुखंयस्य स तथा। मोक्षे, तदुपाये वा दत्तदृष्टौ, चेहैकत्वपरिणतिः 1 अखण्डाकारबन्धस्य संनिवेशस्तस्य निवासता "णारभेकचणं सव्वए एकप्पमुहे" आचा०१ श्रु०५ अ०३ उ०) भाजनत्वं ज्ञातव्यम्। निष्कर्मस्त्वयम् अखण्डतया आकृतीनां सन्निवेशः एगभत्त-न०(एकभक्त) एकं भक्तं भोजनं यत्र / एकाशनके, "तह एगभत्तं परिणमनव्यवहारः तस्य भाजनमाधाराधेयत्व-मेकप्रदेशतोच्यते / ___च' एकभक्तं च एकाशनकं चेति। पंचा०१२ विव०। एकस्मिन् भक्तः। द्रव्य०१२ अध्या नितान्तभक्ते, त्रि०वाचा एगपएसोगाढ-त्रि०(एकप्रदेशावगाढ) एकस्मिन् प्रदेशेऽवगाढ- एगभत्तट्ट-पुं०(एकभक्तार्थ) एकयोग्ये भक्ते, "दसुवक्खंडियम्मि मेकप्रदेशावगाढम्। कर्म०। एकप्रदेशव्यवस्थिते, "एगपएसोगाढं परमोही एगभत्तट्ठो'" यावद्दशानां योग्यमुपस्कृतं तावदेकभक्तार्थो ग्राह्यः / एकयोग्य लहइ कम्मगसरीरं" प्रकृष्टो देशः प्रदेशः एकश्चासौ प्रदेशश्च एकप्रदेशः तत्र भक्तं ग्राह्यमिति भावः / व्य०१ उ०।। तस्मिन्नवगाढं व्यवस्थितमेकप्रदेशावगाढं परमाणु-व्यणुकादि एगभविय-पुं०(एकभविक) य एकेन भवेन गतेनानन्तरभव एवोत्पत्स्यते द्रव्यमिति / आ०म०प्र० स्थाo! तस्मिन् / सूत्रकृताङ्गे द्रव्यपौण्डरीकमधिकृत्य ‘‘एगभविए य बद्धाउए एगपक्ख-पुं०(एकपक्ष) एकः पक्षो यस्य / असहाये, कर्म०। एकत्रपक्षे, य"॥ एकेन भवेन गतेनानन्तरभवे एव पौण्डरीकेषूत्पत्स्यतेस एकभविक वाचा एकः पक्षोऽस्येति एकपक्षाश्रिते, एकान्तिके च!"इमं दुपक्खं इति। सूत्र०२ श्रु०१ अ०ा द्रव्याकमधिकृत्यापि "एगभवियबद्धाउया" इममेगपक्खं" इदमस्मदभ्युपगतं दर्शनमेकः पक्षोऽस्येति एकेन भवेनयोजीवः स्वर्गादेरागत्याककुमारत्वेनोत्पद्यते इति। सूत्र०१ एकपक्षमप्रतिपक्षतयैकान्तिकमविरुद्धार्था-भिधायितया निष्प्रतिबाधं श्रु०६अ० एणभविओजो अणंतरंउव्वट्टित्ता वितिएभवे भिक्खूहोहित्ति" पूर्वापराविरुद्धमित्यर्थः। तथेदमेकः पक्षोऽस्येत्येकपक्षम्। इहैव जन्मनि नि०चू०१ उ०। तस्य वेद्यत्वात् / तचेदम-विज्ञोपचितं परिज्ञोपचितमीयापर्थ एगभाव-पुं०(एकभाव) एको भावः / अनन्यविषये, रागे, एकस्वभावे, स्वप्नादिकश्चेत्यक्रिया-वादिनश्वार्वाकबौद्धादयः। सूत्र०१ श्रु०१२ अ०। एकाशये, अभिन्नत्वे, अभेदे, तुल्यभावके, त्रि० वाचल। एकस्वभावे, एगपत्तय-त्रि०(एकपत्रक) एक पत्रं यत्र तदेकपत्रकम् / अथवैकं च तत्पत्रं "तओपच्छाएगभावे एगभूते सिया'' एकोभावः सांसारिकसुखविपर्ययात् चैकपत्रं तदेवैकपत्रकम् / एकपत्रोपेते, एकपत्रे, न०। "उप्पले णं भंते! स्वाभाविकसुखरूपो यस्यासावेकभावोऽत एव च एकभूत एकत्वं प्राप्त एगपत्तए किं एगजीवे" एकपत्रकं चेह किशलावस्थाया उपरि द्रष्टव्यम्। इति-भ०१४ श०४ उ० भ०११श०१० एगभूय-त्रि०(एकभूत) एकत्वं प्राप्ते, भ०१४ श०१ उ०। एकस्मिन् भूते एगपरिरय-त्रि०(एकपरिरय) एकपर्याय, "एगपरिरयंति वा एगपज्जायंति एकासक्ते च / वाच०। अनन्यतया व्यवस्थिते, "एतेगे दुक्खे जीवाणं वा एगणामभेदं ति वा एगट्ठा तंचजहा कस्सतिदव्यस्स एगेवणाम भवति एगभूते" एकभूतमनन्यतया व्यवस्थिते प्राणिषु न सांख्यानामिव णो वितियंति" आचू०१ अ० बाह्यमिति / स्था०१ ठा०। एक इव एकभूतः। एकतुल्ये, “एगे दुक्खे एगपिडिय-त्रि० (एकपिण्डित) एककाः सन्तः पिण्डिता एकपिण्डिताः। जीवाणं" एगभूत इवात्मोपम इत्यर्थ इति। स्था०१० ठा०। एकवर्गण पिण्डिते, "एगदुगपिंडियाणंपि" एक द्विकपिण्डितानामपि | एगमडं व-न०(एकमडम्ब) निवेशविशेषे, "कारणमे गमडं वे" पञ्चाप्येककाःसन्तः पिण्डिताएक-पिण्डिताः। अथवा द्विकेन वर्गद्वयेन कारणमशिवादिलक्षणमधिकृत्य कोऽपि साधुरेकाकी जातः एक एकाकी एकश्चतुर्वर्गः / अथवा एको द्विवर्गोऽपरस्त्रिवर्ग इत्येवंरूपेण कथमप्येकमडम्बे गतः एकमडम्बं नाम यस्य निवेशस्य सर्वासु दिक्षु च पिण्डिता एकदिकपिण्डितास्तेषामेकद्विकपिण्डितानामपीति। एगदुग- नास्ति कोऽप्यन्यो ग्रामो नगरं वा तस्मिन्ने कमडम्बे गत पिंडिया विहु' एककाः पिण्डिताएकपिण्डिता द्विपिण्डिता द्रिकेन वर्गद्वयेन इति। व्य०३ उ०॥ पिण्डिता अपिशब्दात् त्रिकपिण्डिताश्चतुष्कपिण्डिता-श्चेति। व्य०प्र०१ एगमण-त्रि०(एकमनस) एकाग्रचित्ते, "जाणइ सुहमेगमणो'' एकसना उ एकाग्रचित्त इति / आव०५ अ० "जं तं झुयंति एगमणा" एगपुड-त्रि०(एकपुट) एकतले, नि०चू०२ उ01 एकाग्रमनसस्सन्त इत्यर्थः" संथा। एगप्य-पुं०(एकात्मन) एकस्मिन्नात्मनि, / एक आत्मा स्वरूपं स्वभावो | एगमेग -त्रि० (एक्कमेक्क एकेक इकिक एकक) सुवन्तस्यैकस्य वायस्याः। एकस्वरूपे, एकस्वभावे, त्रि० स्त्रियांटाप्वाचा चेतनाचेतनं वीप्सार्थेद्वित्वम् "एकंबहुव्रीहिवत्" पा०इति द्विरुक्तएकशब्दो बहुव्रीहिवत् सर्वमेकात्मविवर्त इत्यात्माद्वैतवादे, तस्य च सूत्रकृताङ्ग स्य तेन सुब्लोपपुंवद्भावौ / वाच०। वीप्सात्स्यादेर्वीप्स्ये स्वरे मो वा" प्रथमाध्ययनप्रथमोद्दशके द्वितीयोर्थाधिकारः / तथोद्देशार्थाधिकारम- १३।१।इति सूत्रेण वीप्सार्थात्पदात्परस्य स्यादेः स्थाने स्वरादौवीप्सार्थे धिकृत्य नियुक्तिकृत् 'पंचमहभूय एक्कप्पए च" चेतनाचेतनं पदेपरेमो वा भवति। एक्कमेकम्। प्रा०। प्रत्येकपदार्थेवाचा "ता एएणं दुवे सर्वमेकात्मविवर्त इत्यात्माद्वैतवादः प्रतिपाद्यत इत्यर्थाधिकारो द्वितीय | सूरिया तीसाए मुहुत्तेहिं एगमेगं अद्धमंडलं चरतः" इति चं०१ पाहुण