SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ एगणासा 12- अभिधानराजेन्द्रः - भाग 3 एगत्तभावणा एगणासा-स्त्री०(एकनासा) पश्चिमरूचकवास्तव्यायां स्वनाम-ख्यातायां पश्चिसदिकुमार्याम्, आव०१ अ० आ०म०प्र०) स्था०द्वा०ा आ०चूल। एगणिक्खमण-त्रि०(एकनिष्क्रमण) एकनिष्क्रमणोपेते, तथा चावश्यके द्वादशावत बन्दनकमधिकृत्य "एगनिक्खमणं चेव" एकनिष्क्रमणमावश्यिकया निर्गच्छत इति-आव०३ अ०। एकनिष्क्रमणमवग्रहादावावश्यिक्या निर्गच्छतो द्वितीयवेलायां ह्यग्रहान्न निर्गच्छति पादपतित एव सूत्रं समापयतीति। सम०१ स० एगणिसिजा-स्त्री०(एकनिषद्या) एकाशनपरिग्रहे, "से भगवं महावीरे एगदिवसेणं एकनिसिज्जाए चउप्पन्नाई वागरणाईवागरित्था'' सम०।। एगत(य)र-त्रि०(एकतर) एक उत्तरद्वयोर्मध्ये जातिगुणक्रियादिभिर्निर्धायें एकस्मिन्, एकतरो ब्राह्मणः एकतरः शूद्रः एकतरो नील एकतरः शुक्ल इत्यादि / वाच० "एत्तो एकतरमवि" एकतरमपि अन्यतरदपीति, / विपा०७ अ०। “एगतरे अण्णतरे अभिण्णाय" आचा०१ श्रु०६ अ०२ उ०॥"अब्भुजियमेगयरं" अभ्युद्यतं प्रयतमेकतरं द्वयोरन्यतरमिति पंचा०।१८ विव०। एगतलिय-त्रि० (एकतलिक) एकतलोपेते, (तलिंगत्ति) उपान-हस्ताश्च एकतलिकास्तदभावे यावचतुस्तलिका अपि गृह्यन्त इति / प्रव०५३ द्वान एगता(या)-स्त्री०(एकता) एकस्वभावः एक-तल्-एकत्वे, वाच०। एगताणया-स्त्री०(एकतानता) विसदृशपरिहारेण सदृशपरिणामधाराबन्धे, "चित्तस्य धारणादेशे प्रत्ययस्यैकतानाता" द्वा० 24 द्वा०। अभेदपरिणतौ, अष्ट। एगत्त-न०(एकत्व) एकस्य भावेत्व-एकत्वसंख्यायाम, साम्ये, श्रेष्ठत्वे, वाचा अभेदे च / स्था०४ ठा० आव०॥ एकरूपत्वे, स्था०७ ठा०। एकवचने च। स्था० 10 ठा०(एगत्ति) एकत्दमेकवचनं तदनुयोगो यथा सम्यग्दर्शनशानचारित्राणि मोक्षमार्ग इत्यत्रैकवचनं सम्यग्दर्शनादीनां समुदितानामेवैकमोक्ष-मार्गत्वख्यापनार्थमसमुदितत्वे त्वमोक्षमार्गतेति प्रतिपादनार्थ- मिति / स्था०१० ठा०। "दो सा एगत्तमावण्णा" नि०चू०२० उ०11 एगत्तगय-त्रि०(एकत्वगत) एकत्वभावनाभावितान्तःकरणे, "णिक्खंते एगत्तगए" आचा०१ श्रु०६ अ०१ उ०। एगत्तभावना-स्त्री०(एकत्वभावना) भावनाभेदे, तत्स्वरूपं यथा अण्णो देहातो अहं-ताणत्तं जस्स एवमुवलद्धं / सो किं विसहारिक, न कुणइ देहस्स लंगे वि॥ अहं देहादन्य इत्येवमेकत्वभावनया यस्य साधोः परिकर्मणां कुर्वतः शरीरादात्मा नानात्वमुपलब्धः स दिव्यादिषु उपसर्ग-वेलायां देहस्य भङ्गेऽपि विनाशेऽपि न किंचिदपि (आहरिक्वमिति) उच्चासं न करोति। गता एकत्वभावना।व्य०प्र०१ उ० अथैकत्वभावना उत्पद्यतेजन्तुरिहेक एव, विपद्यते चैकक एव दुःखी / कमर्जियत्येकक एव चित्रमासेवते तस्फलमेक एव 1 यजीवेन धनं स्वयं बहुविधैः कष्टैरिहोपाय॑तेतत्संभूय कलत्रमित्रतनयैर्धात्रादिभिर्भुज्यते / तत्तत्कर्मवशाच्च नारकनरस्वर्वासितिर्यग्भवेष्वेकः सैष सुदुःसहानि सहते दुःखान्यसंख्यान्यहो / / 2 / / जीवो यस्य कृते भ्रमत्यनुदिशं दैन्यं समालम्बते, धर्माद्भ-स्यति वञ्चयत्यतिहितान्न्यायादपक्रामति। देहः सोऽपि सहात्मनान पदमप्येकः | परस्मिन् भवे, गच्छत्यस्य ततः कथं वदत भोः साहाय्यमाधास्यति॥३॥ स्वार्थकनिष्ठ स्वजनं स्वदेह-मुख्यं ततः सर्वमवेत्य सम्यक् / सर्वस्य कल्याणनिमित्तमेकं,धर्म सहायं विदधीत धीमान् // 4 // प्रव०६७ अस्याः स्वरूपमुदाहरणञ्च यथाजइ वि य पुट्वं ममत्तं, छिन्नं साहूहिं दारमाईसु। आयरियाइममत्तं, तहा वि संजायए पच्छा।। यद्यपि च पूर्व गृहवासकालभावि ममत्वं साधुभिर्दाराःकलत्रं तेष्वादिग्रहणात्पुत्रादिषु छिन्नमेव तथाप्याचार्यादिविषयं ममत्वं पश्चात्प्रव्रज्यापर्यायकाले संजायते। तच कथं परिहापयितव्यम्। उच्यते - दिहिनिवायालावे, अ परोप्परकारिय सपरिपुच्छं। परिहासमिहो य कहा, पुथ्वपक्त्तिा परिहवेइ।। गुर्वादिषु ये पूर्व दृष्टिनिपाताः सस्निग्धावलोकनानि ये च तैः सहालापास्तान् तथा परस्परोपकारितां मिथो भक्तपानदानग्रहणाधुपकारं प्रतिपृच्छं सूत्रार्थादिप्रतिपृच्छया सहितं परिहासं हास्यं मिथः कथाश्च परस्परवार्ताः पूर्वप्रवृत्ताः सर्वा अपि परिहापयति। ततश्च / तणुईकयम्मि पुथ्वं,बाहिरपेम्मे, सहायमाईसु। आहारे उवहिम्मि य, देहे य न सज्जए पच्छा। सहायः संघाटिकसाधुस्तद्विषये आदिशब्दादाचार्यादिविषये च बाह्यप्रेमणि पूर्व तनुकीकृते परिहापिते सति ततः पश्चादाहारे उपधौ देहे चन सञ्जति न ममत्वं करोति। ततः किं भवतीत्याह - पुष्व छिन्नममत्तो, उत्तरकालं विवक्षमाणे वि। साभावियइयरे वा, खुभइ दट्टुं न संगइए। पूर्वं छिन्नममत्वाः सर्वेऽपि जीवा असकृदनन्तशो वा सर्वजन्तूनां स्वजनभावेन शत्रुभावेनच संजाता अतः कोऽत्र स्वजनः को वा पर इति भावनया त्रुटितप्रेमबन्धः सन्नुत्तरकालं जिनकल्पप्रतित्त्यनन्तरं व्यापाद्यमानानपि सङ्गति // कान् स्वजनान् स्वजातिकानितरान् या वैक्रियशक्त्या देवादिनिर्मितान् दृष्ट्वा न क्षुभ्यति ध्यानान्न चलति / अत्रदृष्टान्तमाह - पुप्फपुर पुप्फकेऊ, पुप्फवई देविजुअलयं पसवे / पुत्तं च पुप्फचूलं, धूअंच सनामियं तस्स। सह वडियाण रागो, रायत्तं चेव पुप्फचूलस्स। घरजामातुदगाणं, मिलइ निसि केवलं तेणं। पव्वला य नरिंदे, अणुपव्वयणं च णेगत्ते। वीमंसा उवसग्गे, विडेहि समुहिं च कंदयणा! पुप्फपुरं नयरं तत्थ पुप्फकेऊ राया पुप्फवई देवी सा अन्नया जुयलं पसूया पुप्फचूलो दारओ पुप्फचूला दारिया। ताणिं दोणि सह वड्डियाणि परोप्परं अईव अणुरत्ताणि / अन्नया पुप्फचूलो राया पव्वइओ अणुरागेणं पुप्फचूलावि भगिणी पव्वइया / सो य पुप्फचूलो अन्नया जिनकप्पं पडिवजिउकामो एगत्त भावणाए अप्पाणं भावेइ / इओ य एगेणं देवेणं वीमंसणानिमित्तं पुप्फचूलाए अजाए रूवं विउव्विय धुत्ता धरिसिउंपवत्ता / पुप्फचूलो य अणगारो तेणं ओगा-सेणं बोलेइ ताहे सा पुप्फचूला अज्जा जेट्ठजे सरणं भवाहित्ति वाहइ सोय भगवं वुच्छिन्नपेमबंधणो 'एगो हं नत्थि मेको विनाहमन्नस्स कस्सई इच्चाइ एगत्तभावणं भाविंतो गओ सट्टणं / एवं एगत्तभावणाए अप्पाणंभावेयव्वोत्ति गाथाक्षरयोजना त्वेवं पुष्पपुरेपुष्पकेतू राजा पुष्पवती देवी युगलं प्रसूते वर्तमाननिर्देशस्तत्कालविवक्षया पुत्रं च
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy