SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ एगट्ठिय 11 - अभिधानराजेन्द्रः - भाग 3 एगणाम (न) Natal कथंचिदेकार्थिक शब्दग्रामे यः कथञ्चिद्भेदः स विशेषः स्यादिति प्रक्रमः त्वचोऽपि शाखा अपि प्रवाला अपि प्रत्ये कमसंख्येय(इयत्ति) पूरणे यथा शक्रपुरन्दर इत्यत्रैकार्थे शब्दद्वये शकनकाल एव प्रत्येकशरीरजीविकाः / तत्र मूलानि यानि कन्दस्याधस्ताद्भूमेरन्तः शक्रः पूरणकाल एव पुरन्दर एवं भूतनयादेशा-दिति। स्था०१० ठा०। प्रसरन्ति तेषामुपरि कन्दास्ते च लोकप्रतीताः स्कन्धाः स्थूणाः त्वचः आचाराङ्ग निर्युक्तौ आचारमधिकृत्य "तस्सेगट्ठयवत्तणं' तस्य ठल्यः शालाः शाखाः प्रवालाः पल्लवाड्कुराः 4 (पत्तापत्तेय जीवयत्ति) भावाचारस्य एकार्थाभिधायिनो वाच्याः ते च किंचिद्विशेषादेकमेवार्थ पत्राणि प्रत्येक जीवकानि एकैकं पत्रमेकैकेन जीवेनाधिष्ठितानीति भावः / विशिषन्तः प्रवर्तन्त इत्येकार्थिकाः शक्रपुरन्दरादिवत् एकार्थाभिधायिनां पुष्पाण्यनेकजीवानि प्रायः प्रतिपुष्पं प्रतिपत्रंजीवभावात्फलाच बन्धानुलोम्यादि-प्रतिपत्त्यर्थमुद्धटनम्। आचा०१ उ०। न्येकास्थिकानि उपसंहारमाह (सेत्तं एगट्ठिया) सुगमम्। प्रज्ञा०१ पद। एकार्थाभिधाने को गुण इत्याह। अह भंते अत्थिया तंदुयवोरकविट्ठवाडगमाउल्लिगबंधाणुलोमया खलु, सुत्तम्मि य लाघवं असंमोहो। विल्लआमलगफणसदालिमअंसोहअवरचरुणगोअणासत्थगुणदीवणा विय, एगट्ठगुणा हवंतेए। दिरुक्खपिप्पलिसतरपिलक्खुकाडंवरियकुछंभरियदेवदारुएकार्थिकाभिधाने यान्यर्थपदानि गाथादिभिर्बद्धमिष्यन्ते तिलगउहच्छतोहसरीससतवण्णदधिवण्णलोद्धवचंदण गुणणीवकुडीगकलंवाणं / एएसिणं जे जीवा मूलत्ताए वक्कमंति तेषां बन्धे अनुलोमता भवति अननुकूलाभिधानपरिहारेणानुकूला तेणं भंते ! एवं एत्थविमलादीया दस उद्देसगा तालवग्गसरिसा ऽभिधाने बद्धो भवतीत्यर्थः / अनुकूलेन च विधानेन बद्धे सूत्रस्य लाघवं णयेव्वा जाव वीयं / भ०२२ श०२ उ०।। भवति। तथा विवक्षितार्थस्यासंमोहो निःसंदिग्धप्रतीतिर्यथा शक्र इति एगट्ठियदोस-पुं०(एकार्थिकदोष) शब्दान्तरापेक्षयकार्थिकशब्द इत्येवंरूपे वा पुरन्दर इति वा इन्द्र इति वा इत्याधुक्ते शक्रशब्दार्थस्य तथा शास्ता दोषसामान्यापेक्षया दोषाविशेषे, स च स्थानाङ्गे यथा "दोसे एगट्ठिए तीर्थकरस्तस्य गुणास्तेषां दीपना प्रकाशना भवति यथा अहो भगवान् इय" अथवा दोषशब्द इहापि संबध्यते / ततश्चायं न्यायो ग्रहणे एकैकस्यार्थस्य बहूनि पर्यायनामानि जानातिस्मएते एकार्थिनामभिधाने शब्दान्तरापेक्षयैकार्थिकः शब्दो नाम यो दोष इति / अयमपि च गुणा भवन्ति। वृ०१ उ० (एकार्थिकाश्च तत्तच्छब्दे द्रष्टव्याः)! दोषसामान्यापेक्षया विशेष इति। स्था०१० ठा०। *एकास्थिक-त्रि० फलं फलं प्रति एकमस्थि येषान्ते एकास्थिकाः | एगढियपय-न०(एकार्थिकपद) सिद्धश्रेणिकपरिकर्मिकश्रुत-विशेषे, शेषाद्वेति कप्रत्ययः एकमस्थिकं फलमध्ये वीजं येषान्ते एकास्थिकाः। स०। (तद्वक्तव्यता सिद्धसेणियपरिकम्मिय शब्दे) प्रत्येकबादर वनस्पतिकायिकवृक्षभेदे, प्रज्ञा०१ पद० भ० "एगट्ठियं एगहियाणुजोग-पुं०(एकार्थिकानुयोग) एकश्चासावर्थश्चाभिधेयो जीवादिः एगवीजं जहा अंवगोत्ति" नि०चू०१ उ०। स येषामस्ति ते एकार्थिकाः शब्दास्तैरनुयोगस्तत्कथन-मित्यर्थः / तथा वैकास्थिकप्रतिपादनार्थमाह - एकार्थिकशब्दैः कथनरूपे द्रव्यानुयोगभेदे, एकार्थिकाऽनुयोगो यथा से किं तं एगाडिया ! एगट्ठिया अणेगविहा पण्णत्ता तं जहा | जीवद्रव्यं प्रतिप्राणिभूतः सत्व इति एकाथिकानां वाऽनुयोगो यथा "निवजंबुकोसं-वसाल अंकोल्लपीलुसेलूया। सल्लइ मोयइ जीवनात्प्राणधारणाजीवः प्राणानामुच्छवासादीनामस्तित्वात्प्राणी मालूय, वउल पलासे करंजे य॥१॥ पुत्तं जीवअरिडे, विभेलए सर्वदा भवनाद्भूतः सदा सत्वात्सत्व इत्यादि। स्था०१० ठा०) हरिउए य भल्लाए / उंवेभरिया खीरिणि, बोधवे धायइ एगणाम(न)-न०(एकनामन्) नामोपक्रमभेदे, पियाले // पूई य निंबकरए, सण्हा तह सीसवा य असणे य / से किं तं एगणामे एगणामे नामाणि जाणि काणि अदवाणं पुण्णाग नागरुक्खे, सिरवण्णी तहअसोगे य"जे यावन्ने गुणाणं पज्जवएणं च तेर्सि आगमनिहसेनाति-यक्खे आसिणासे तहप्पगारा एतेसिणं मूलाविअसंखिजजीविया कंधावि खंधावि तेणे एगनामे। तयाविसालाविपबालाविपत्तापत्ते यजीविया पुप्फा अणेगजीवा इह येन केनचिन्नाम्ना एकेनापिसता विवक्षितपदार्था अभिधातुं शक्यन्ते फला एगट्ठिया सेत्तं एगट्ठिया॥ तदेकनामोच्यते इति। अनु०ा एकं नामयति क्षपयतीत्येकनामः / एकस्य अथ के ते एकास्थिका अनेकविधाः प्रज्ञप्तास्तद्यथा। निबंबे इत्यादि क्षपके, त्रि० गाथात्रयम् तत्र निम्बाम्रजम्बूकोशम्बाः प्रतीताः / शालः सर्जः / जेएगणामे से बहुणामे जे बहुणामे से एगणामे इति (अंकोल्लत्ति) अंकोठः प्राकृतत्वात्सूत्रेचठकारस्य लादेशः अंकोट्टेल्ल यो हि प्रवर्द्धमानशुभाध्यवसायाधिरूढकरण्डकः एकमनन्तानुबन्धिनं इति वचनात्। पीलुः प्रतीतः शैलुः श्लेष्मान्तकः / शल्लकी गजप्रिया क्रोधनामयति क्षपयति सबहून मानादीन्नाशयति क्षपयत्यप्रत्याख्यानामोचिकीमालको देशविशेष-प्रतीतौ / वकुलः केसरः पलाशः किंशुकः दीन् वा स्वभेदान्नामयति मोहनीयं चैकं यो नामयति स शेषा अपि करञ्जो नक्तमालः पुत्रजीवको देशविशेषप्रतिबद्धः अरिष्टः पिचुमन्दः प्रकृती मयति यो वा बहून स्थिति-विशेषान्नामयति सोऽनन्तानुबविभीतकोऽक्षः हरीतकः कोङ्कणदेशप्रसिद्धः कषायबहुलः मल्लातको न्धिनमेकं नामयति मोहनीयं वातः अस्यैकोनसप्ततिभिर्मोहनीयकोयस्य भिल्लातकाऽभिधानानि फलानि लोकप्रसिद्धानि / उम्बेभरिका टाकोटीभिः क्षयमुपगताऽभिनिावरणीयदर्शनावरणीयवेदनीयाक्षीरिणी / धातकी प्रियालिपूतिकरञ्जलक्षशिंशपाशन- न्तरायाणामेकोनत्रिंश-द्विमिगोत्रयोरेकोनविंशतिभिः शेषकोटाकोपुन्नागनागश्रीपर्यशोका लोकप्रतीताः (जे यावन्नेतहप्पगारा इति) येऽपि ट्यापि देशोनया मोहनीयक्षपणार्हो भवति नान्यदेत्यतोऽपदिश्यते यो चान्ये तथाप्रकारा एवम्प्रकारास्तत्तद्देशविशेषभाविनस्ते बहु नाम स एव परमार्थत एकनाम इति क्षपकोऽभिधीयते उपशामको वा सर्वेऽप्येकास्थिका वेदितव्याः एतेषामेकास्थिकानां मूलान्यप्व- उपशमश्रेण्याश्रयेणैकबहूपशमतावदेकोपशसता वा वाच्येति। आचा०१ संख्येयप्रत्येकशरीरजीवात्मकानि एव / कन्दा अपि स्कन्धा अपि श्रु०३ अन
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy