Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ एगदिट्टि 14 - अभिधानराजेन्द्रः - भाग 3 - एगमेग ण पंचा०१८ विव०। काणे च। त्रि०। काणत्वञ्च चक्षुःशून्यैकगोलकवत्त्वमन्धत्वं इति / सूत्र०१ श्रु०१ अ०। (आत्माद्वैतवादस्य निरूपणनिराकरणे चक्षुरिन्द्रियशून्यत्वमिति भेदः। काके, पुं०। वाचा एगावादिशब्दे) एगदुक्ख-त्रि०(एकदुःख) एकदुःखोपेते, "एगे दुक्खे जीवाणं एगप्पवाइ(न)-(एकात्मवादिन्) आत्माद्वैतवादिनि, सूत्र०१ श्रु०१ अ०। एकमेवान्तिमभवग्रहणसंभवं दुःखं यस्य स एकदुःख इति। स्था० 1 ठा० एगप्पवाय-पुं०(एकात्मवाद) आत्माद्वैतवादिनि, सूत्र०१ श्रु०१अ०॥ एगपएसता-स्त्री० (एकप्रदेशता) एकप्रदेशस्वभावे, "एकप्रदेशता एगप्पमुह-पुं०(एकप्रमुख) एको मोक्षोऽशेषमलकलङ्क-रहितत्वात्संयमो चेहाखण्डबन्धनिवासता एक प्रदेशस्वभाव एकप्रदेशता | सा वारागद्वेषरहितत्वात् प्रगतंमुखंयस्य स तथा। मोक्षे, तदुपाये वा दत्तदृष्टौ, चेहैकत्वपरिणतिः 1 अखण्डाकारबन्धस्य संनिवेशस्तस्य निवासता "णारभेकचणं सव्वए एकप्पमुहे" आचा०१ श्रु०५ अ०३ उ०) भाजनत्वं ज्ञातव्यम्। निष्कर्मस्त्वयम् अखण्डतया आकृतीनां सन्निवेशः एगभत्त-न०(एकभक्त) एकं भक्तं भोजनं यत्र / एकाशनके, "तह एगभत्तं परिणमनव्यवहारः तस्य भाजनमाधाराधेयत्व-मेकप्रदेशतोच्यते / ___च' एकभक्तं च एकाशनकं चेति। पंचा०१२ विव०। एकस्मिन् भक्तः। द्रव्य०१२ अध्या नितान्तभक्ते, त्रि०वाचा एगपएसोगाढ-त्रि०(एकप्रदेशावगाढ) एकस्मिन् प्रदेशेऽवगाढ- एगभत्तट्ट-पुं०(एकभक्तार्थ) एकयोग्ये भक्ते, "दसुवक्खंडियम्मि मेकप्रदेशावगाढम्। कर्म०। एकप्रदेशव्यवस्थिते, "एगपएसोगाढं परमोही एगभत्तट्ठो'" यावद्दशानां योग्यमुपस्कृतं तावदेकभक्तार्थो ग्राह्यः / एकयोग्य लहइ कम्मगसरीरं" प्रकृष्टो देशः प्रदेशः एकश्चासौ प्रदेशश्च एकप्रदेशः तत्र भक्तं ग्राह्यमिति भावः / व्य०१ उ०।। तस्मिन्नवगाढं व्यवस्थितमेकप्रदेशावगाढं परमाणु-व्यणुकादि एगभविय-पुं०(एकभविक) य एकेन भवेन गतेनानन्तरभव एवोत्पत्स्यते द्रव्यमिति / आ०म०प्र० स्थाo! तस्मिन् / सूत्रकृताङ्गे द्रव्यपौण्डरीकमधिकृत्य ‘‘एगभविए य बद्धाउए एगपक्ख-पुं०(एकपक्ष) एकः पक्षो यस्य / असहाये, कर्म०। एकत्रपक्षे, य"॥ एकेन भवेन गतेनानन्तरभवे एव पौण्डरीकेषूत्पत्स्यतेस एकभविक वाचा एकः पक्षोऽस्येति एकपक्षाश्रिते, एकान्तिके च!"इमं दुपक्खं इति। सूत्र०२ श्रु०१ अ०ा द्रव्याकमधिकृत्यापि "एगभवियबद्धाउया" इममेगपक्खं" इदमस्मदभ्युपगतं दर्शनमेकः पक्षोऽस्येति एकेन भवेनयोजीवः स्वर्गादेरागत्याककुमारत्वेनोत्पद्यते इति। सूत्र०१ एकपक्षमप्रतिपक्षतयैकान्तिकमविरुद्धार्था-भिधायितया निष्प्रतिबाधं श्रु०६अ० एणभविओजो अणंतरंउव्वट्टित्ता वितिएभवे भिक्खूहोहित्ति" पूर्वापराविरुद्धमित्यर्थः। तथेदमेकः पक्षोऽस्येत्येकपक्षम्। इहैव जन्मनि नि०चू०१ उ०। तस्य वेद्यत्वात् / तचेदम-विज्ञोपचितं परिज्ञोपचितमीयापर्थ एगभाव-पुं०(एकभाव) एको भावः / अनन्यविषये, रागे, एकस्वभावे, स्वप्नादिकश्चेत्यक्रिया-वादिनश्वार्वाकबौद्धादयः। सूत्र०१ श्रु०१२ अ०। एकाशये, अभिन्नत्वे, अभेदे, तुल्यभावके, त्रि० वाचल। एकस्वभावे, एगपत्तय-त्रि०(एकपत्रक) एक पत्रं यत्र तदेकपत्रकम् / अथवैकं च तत्पत्रं "तओपच्छाएगभावे एगभूते सिया'' एकोभावः सांसारिकसुखविपर्ययात् चैकपत्रं तदेवैकपत्रकम् / एकपत्रोपेते, एकपत्रे, न०। "उप्पले णं भंते! स्वाभाविकसुखरूपो यस्यासावेकभावोऽत एव च एकभूत एकत्वं प्राप्त एगपत्तए किं एगजीवे" एकपत्रकं चेह किशलावस्थाया उपरि द्रष्टव्यम्। इति-भ०१४ श०४ उ० भ०११श०१० एगभूय-त्रि०(एकभूत) एकत्वं प्राप्ते, भ०१४ श०१ उ०। एकस्मिन् भूते एगपरिरय-त्रि०(एकपरिरय) एकपर्याय, "एगपरिरयंति वा एगपज्जायंति एकासक्ते च / वाच०। अनन्यतया व्यवस्थिते, "एतेगे दुक्खे जीवाणं वा एगणामभेदं ति वा एगट्ठा तंचजहा कस्सतिदव्यस्स एगेवणाम भवति एगभूते" एकभूतमनन्यतया व्यवस्थिते प्राणिषु न सांख्यानामिव णो वितियंति" आचू०१ अ० बाह्यमिति / स्था०१ ठा०। एक इव एकभूतः। एकतुल्ये, “एगे दुक्खे एगपिडिय-त्रि० (एकपिण्डित) एककाः सन्तः पिण्डिता एकपिण्डिताः। जीवाणं" एगभूत इवात्मोपम इत्यर्थ इति। स्था०१० ठा०। एकवर्गण पिण्डिते, "एगदुगपिंडियाणंपि" एक द्विकपिण्डितानामपि | एगमडं व-न०(एकमडम्ब) निवेशविशेषे, "कारणमे गमडं वे" पञ्चाप्येककाःसन्तः पिण्डिताएक-पिण्डिताः। अथवा द्विकेन वर्गद्वयेन कारणमशिवादिलक्षणमधिकृत्य कोऽपि साधुरेकाकी जातः एक एकाकी एकश्चतुर्वर्गः / अथवा एको द्विवर्गोऽपरस्त्रिवर्ग इत्येवंरूपेण कथमप्येकमडम्बे गतः एकमडम्बं नाम यस्य निवेशस्य सर्वासु दिक्षु च पिण्डिता एकदिकपिण्डितास्तेषामेकद्विकपिण्डितानामपीति। एगदुग- नास्ति कोऽप्यन्यो ग्रामो नगरं वा तस्मिन्ने कमडम्बे गत पिंडिया विहु' एककाः पिण्डिताएकपिण्डिता द्विपिण्डिता द्रिकेन वर्गद्वयेन इति। व्य०३ उ०॥ पिण्डिता अपिशब्दात् त्रिकपिण्डिताश्चतुष्कपिण्डिता-श्चेति। व्य०प्र०१ एगमण-त्रि०(एकमनस) एकाग्रचित्ते, "जाणइ सुहमेगमणो'' एकसना उ एकाग्रचित्त इति / आव०५ अ० "जं तं झुयंति एगमणा" एगपुड-त्रि०(एकपुट) एकतले, नि०चू०२ उ01 एकाग्रमनसस्सन्त इत्यर्थः" संथा। एगप्य-पुं०(एकात्मन) एकस्मिन्नात्मनि, / एक आत्मा स्वरूपं स्वभावो | एगमेग -त्रि० (एक्कमेक्क एकेक इकिक एकक) सुवन्तस्यैकस्य वायस्याः। एकस्वरूपे, एकस्वभावे, त्रि० स्त्रियांटाप्वाचा चेतनाचेतनं वीप्सार्थेद्वित्वम् "एकंबहुव्रीहिवत्" पा०इति द्विरुक्तएकशब्दो बहुव्रीहिवत् सर्वमेकात्मविवर्त इत्यात्माद्वैतवादे, तस्य च सूत्रकृताङ्ग स्य तेन सुब्लोपपुंवद्भावौ / वाच०। वीप्सात्स्यादेर्वीप्स्ये स्वरे मो वा" प्रथमाध्ययनप्रथमोद्दशके द्वितीयोर्थाधिकारः / तथोद्देशार्थाधिकारम- १३।१।इति सूत्रेण वीप्सार्थात्पदात्परस्य स्यादेः स्थाने स्वरादौवीप्सार्थे धिकृत्य नियुक्तिकृत् 'पंचमहभूय एक्कप्पए च" चेतनाचेतनं पदेपरेमो वा भवति। एक्कमेकम्। प्रा०। प्रत्येकपदार्थेवाचा "ता एएणं दुवे सर्वमेकात्मविवर्त इत्यात्माद्वैतवादः प्रतिपाद्यत इत्यर्थाधिकारो द्वितीय | सूरिया तीसाए मुहुत्तेहिं एगमेगं अद्धमंडलं चरतः" इति चं०१ पाहुण

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 ... 1388