Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 31
________________ एगगंध 7- अभिधानराजेन्द्रः - भाग 3 एगचरिया एगगम-पुं०(एकगम) तुल्याभिलापे, "सेसा एक्कगमाएति" स्था०२ ठा। एगगुण-न०(एकगुण) सिद्धश्रेणिकपरिकर्मश्रुतभेदे,। सम०। (तद्वक्तव्यता "सिद्धसेणिगपरिकम्म' शब्दे) एकेन गुणनेन गुणनं ताडनं यस्य स एकगुणः / एकेनगुणिते, त्रि०ा पोग्गलाणं वग्गणेतिएगाएगगुणकालगाणं। एकेन गुणननतामनं यस्य स एकगुणः / स कालो वर्णो येषान्ते एकगुणकालकास्तारतम्येन कृष्ण-तरकृष्णतमादीनां येभ्य आरभ्य प्रथममुत्कर्षबृत्तिर्भवति तस्मिन् स्था०१ ठा०। एगग्ग-त्रि०(एकाग्र) "एगग्गो काउस्सग्गम्मि'' एकाग्र एकचित्तः शेषव्यापाराभावादिति / आव०५ अ० "एगग्गस्स यसंतस्स" एकमग्रमालम्बनं यस्यासावेकानः / एकावलम्बने, | आ०म०द्विा विक्षेपरहितज्ञाने च / वाचा *ऐकान-त्रि० स्वार्थेऽण् एकाग्रचित्ते, एकतानचित्ते, वाचा *एकाग्य-त्रि०(एकमग्न्यं) यस्य। एकभावे,एकावलम्बने, वाचा *ऐकाय-न एकाग्रस्य भावः व्यञ् अनन्यासक्तचित्तत्वे, एकमात्रावलम्बिचित्तत्वे, वाचा एगग्गचित्त-त्रि० एकाग्रचित्त एकाग्रमेककं विषयं चित्तं यस्य सः / एकविषयकचित्ते, घोषणाश्रवणमधिकृत्य "एगग्गचित्त। उदउत्तमाणसाणं" एकाग्रं घोषणाश्रवणैकविषयं चित्तं येषान्ते एकाग्रचित्ताः। राज०। एकावलम्बने, "नाणमेगग्गचित्तो" दश०८ अ०४ उ०॥ एगग्गजोग-पुं०(एकाग्रयोग) अनालम्बनयोगपरनामधेये योगभेदे, एकाग्रयोगस्यैवापरनामानालम्बनयोग इति / अष्ट०। (तद्वक्तव्यता जोग शब्दे)। एगग्गया-स्त्री०(एकाग्रता) एकाग्र-तल्-एकाग्रत्वे, वाच० एकस्मिन् आलम्बनसदृशपरिणामतायाम्, "तुल्यावेकाग्रताशान्तो दितौ च प्रत्ययाविह" इहाधिकृतदर्शने तुल्यावेकरूपावलम्बनत्वेन सदृशौ शान्तोदितावतीताधः प्रविष्टवर्तमानाधस्फुरितलक्षणौ च प्रत्ययावेकाग्रता उच्यते। समाहितचित्तान्वयिनी। तदुक्तं शान्तोदितौ हि तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः। द्वा०२४ द्वा०॥ एगचक्खु-त्रि०(एकचक्षुष) एकं चक्षुरस्येत्येकचक्षुःस्था०३ ठा० काणे, तथा च प्रश्रव्याकरणे अन्चैकचक्षुषावधिकृत्योक्तम् / एतच्च दोषद्वयं गभगतस्योत्पद्यतेजातस्यच। तत्र गर्भस्थस्य दृष्टि-भागमप्रतिपन्नं तेजो जात्यन्धत्वं करोति तदेकाक्षिगतं काणत्वं विदधत इति प्रश्न०५ द्वा०। एकचक्षुस्केच क्षुषस्यभेदेच।स्था०३ ठा०। (तद्वक्तव्यता चक्खुशब्दे)। एगचक्खुविणिहय-त्रि०(एकचक्षुर्विनिहत) एकं चक्षुर्विनिहतं येषान्ते एकचक्षुर्विनिहताः। विनिहतैकचक्षुस्के, प्रश्न०१ द्वा०। एपचर-त्रि०(एकचर) एकः सन्चरतिचर्-पचा० अच्ा सुप्सुपेतिसमासः। एकएव चरतीत्येकवरः / एकाकिनि, आचा०५ अ०१ उ०। एकाकीभूत्वा चारिणि, असहायचारिणि, वाच० "णिब्भ-यमेगचरंति पासेणं' निर्भयं गतभीकं निर्भयत्वादेवैकचरमिति। सूत्र०१ श्रु०४ अ01 एगचरिया-स्त्री०(एकचर्या) चरणं चर्यते वाच- "चर्ग-तिभक्षणयोः" गदमदचरयमश्चानुपसर्ग इत्यनेन कर्मणि भावे वा यत्। आचा०१ श्रु०५ अ०१ उ०ा एकस्य चर्या ६ता एकाकिविहारप्रतिमाभ्युपगमे, आचा०६ अ०२ उ०।अस-हायगमने, वाचा"चारो चरिया चरणं एगट्ठ" आचा० निका एकचर्यानिक्षेपो यथा सा च प्रशस्तेतरभेदे न द्विधा / सापि द्रव्यभावभेदात् प्रत्येकं द्विधा / तत्र द्रव्यतो गृहस्थपाषण्डिकादेविषयकषायनिमित्तमेकाकिनो विरहणं भावतस्तु अप्रशस्ता न विद्यते। सा हि रागद्वेषविरहाद्भवति। न च तद्रहितस्याप्रशस्ता वेति / प्रशस्ता तु द्रव्यतः प्रतिमाप्रतिपन्नस्य गच्छतः निर्गतस्य स्थविरकल्पिकस्य चैकाकिनः संघादिकार्यनिमित्तान्निर्गतस्य भावतस्तु पुनः रागद्वेषविरहाद्भवति / तत्र द्रव्यतो भावतश्चै-कचर्यानुत्पन्नज्ञानानां तीर्थकृतां प्रतिपन्नसंयमानामन्ये तु चतुर्भङ्गपतितास्तत्राप्रशस्तद्रव्यैकचर्याहरणम् / तद्यथा पूर्वदेशे धान्यपूरकाभिधाने सन्निवेशे एकस्तापसः प्रथमवय स एव कुमारसदृशविग्रहः षष्ठभक्तेन तद्ग्रामनिर्गमपथेतपस्तेपे। द्वितीयोऽप्युपग्रामगिरिगह्वरेऽष्टमभक्तेन तपः कर्मणा तापनां विधत्ते / तस्मैच ग्रामनिर्गमपथवर्तिने शीतोष्णसहिष्णवे गुणैराकृष्टो लोक आहारादिभिः सपर्ययोपतिष्ठते। सतथालोकेन पूज्यमाने वाग्भिरभिष्ट्यमान आहारादिनोपचर्यमाणो जनमूचे मत्तोऽपि गिरिपरिसरतोऽपि दुष्करकारकस्ततोऽसौ लोकस्तेन भूयो भूयः प्रोच्यमानस्तमेकाकिनं तापसमद्रिकुहरवासिनं पर्यपूजयत / दुष्करं च परगुणोत्कीर्तनमिति कृत्वा तस्यापि सपर्यादिकं व्यधात्। तदेवमाभ्यां पूज्याख्यात्यर्थमकचर्या विदधे / अतोऽप्रशस्तैवमनया दिशाऽन्येप्यप्रशस्तैकचर्याश्रिता द्रष्टान्ता यथासंभवमायोज्या इति। आचा०१ श्रु०५ अ०१ उ०। साच शिथिलकर्मणां भवति तथाहइहमेगेसिं एगचरिया होति तत्थि अराइयरेहिं कुलेहिंसुद्धसणाए सव्वेसणाए सो मेहावी परिव्यए सुमि अदुवा दुश्मि अदुवा तत्थ भेरवा याणायाणे परिकिलेसंति / ते फासे पुट्ठो अधीरो अहियासिज्जासित्तिबेमि॥ (इहमेगेसिंइत्यादि) इहास्मिन् प्रवचने एकेषां शिथिल-कर्मणामेकचर्या भवत्येकाकिविहारप्रतिमाभ्युपगमो भवति / तत्र च नानारूपा अभिग्रहविशेषास्तपश्चरणविशेषाश्च भवन्ती त्यतस्तावत्प्राभृतिकामधिकृत्याह.(तत्थियरा इत्यादि) तत्र तस्मिन्नेकाकिबिहारे इतरे सामान्यसाधुभ्यो विशिष्टतरा इतर-श्वान्तप्रान्तेषु कुलेषु सिद्धेषणया दशैषणादोषरहितेनाहारादिना सर्वेषणयेति सर्वा आहराद्युद्गमोत्पादनग्रासैषणरूपा तया सुपरिविशुद्धेन विधिना संयमे परिव्रजन्ति बहुत्वेऽप्येकदेशतामाह (से मेहाविइत्यादि)स मेधावी मर्यादाव्यवस्थितः संयम परिव्रजेदिति। किंच (सुभि इत्यादि) सआहारस्तेष्वितरेषु कुलेषु सुरभिर्वा स्यादथवा दुर्गन्धो न तत्र रागद्वेषौ विदध्यात्। किंच (अदुवा इत्यादि) अथवा तत्रैकाकिविहारित्वे पितृवन-प्रतिमाप्रतिपन्नस्य सतो भैरवा भयानका यातुधानादिकृताः शब्दाः प्रादुर्भवेयुः / यदिवा भैरवा वीभत्साः प्राणाः प्राणिनो दीप्तजिहादयोऽपरान् प्राणिनः क्लेशायान्त्युपतापयन्तित्वंतुपुनस्तः स्पृष्टस्तान्स्पर्शानदुःखविशेषान् धीरोऽक्षोभ्यः सन्नतिसहस्वेति। आचा०१ श्रु०६ अ०२ उ०। यस्य विषयकषायनिमित्तमे कचर्या तस्य न मुनित्वम् अन्ये प्रव्रज्यामप्यभ्युपेत्य के चिद् विषयपिंपासार्तास्ताद् कल्काचारानाचरन्तीति दर्शयितुमाह इहमेगेसिं एगचरिया भवति से बहुकोहे बहुमाणे बहु माए बहुलोहे बहुरए बहुणडे बहुसठे बहुसंकप्पे आसवसको पलिओच्छण्णे उद्वितवादं पवदमाणे मामे केइ य दक्खु

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 ... 1388