SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ श्रीसर्वज्ञेभ्यो नमः। अभिधानराजेन्द्रः। वाणिं जिणाणं चरणं गुरूणं, काऊण चित्तम्मिं सुयप्पभावा सारंगहीऊण सुयस्स एयं, वोच्छमि भागे तइयम्मि सव्वं // 1 // एकम एकार "ऐतिह्यमनुमानं च, प्रत्यक्षमपि चागमम् / ये हि सम्यकपरीक्षन्ते, कुतस्तेषामबुद्धिता" / रामा०ा वाच०। तदेतन्मतं रत्नावतारिकायां निराकृतम् यथा- ऐतिह्यं त्वनिर्दिष्ट प्रवक्तृकप्रवादपारम्पर्यमितिहोचुर्वृद्धाः / यथेह वटे यक्षः प्रतिवसती-तिप्रमाणमनिर्दिष्टप्रवक्तृकत्वेन सांशयिकत्वात्। आप्त-प्रवक्तृकत्वनिश्चये त्वागम इति। रत्ना०१ परि०। ए-पुं०(ए)एकारः स्वरवर्णभेदः "एदैतोः कण्ठतालव्यावित्युक्तेः एइय-त्रि०(एजित) कम्पिते, स्था०३ ठा। जी0। "वाएहिं मंदाय 2 कण्ठताल्वोः स्थानयोरुच्चार्यः। स च दीर्घः द्विमात्रः प्लुतस्तु त्रिमात्रः एइयाणं" वातैर्मन्दायन्तिमन्दमन्दमेजितानां कम्पितानामिति। राजा उदात्तानुदात्तस्वरितभेदैरनुनासिकाननुनासिकभेदाभ्यां च द्वादशविधः। एई(या)-स्त्री०(एता) "अजातेः पुंसः" 83132 / इति सूत्रे वाच०। प्राकृतभाषासूत्रे एकारान्तता भाग-धभाषालक्षणाऽनुरोधात् एकजातिवाचिनः पुंल्लिङ्गात् स्त्रियां वर्तमानात् डीर्वा भवति इति। जी०३ प्रति०। एकारान्तः शब्दः प्राकृतशैल्या कर्बुरवायाम्, तोपधवर्णवाचित्वात्स्त्रियां डीप नश्च / एनी। एईएएप्रथमाद्वितीयान्तोऽपिद्रष्टव्यः। यथा "कयरे आगच्छइ दित्तरूवे' दश०१ आए। एइणं एआणं / प्रा०। अ०"ते णं काले णं" तस्मिन् काले एकारस्य प्राकृतप्रभवत्वादिति। एक(ग)(य)-त्रि० (एक) एण कन् "सेवादी वा" / इति विपा०१ अ०। सेवादिष्वनादौ यथादर्शनमन्त्यस्यानन्त्यस्य च वा द्वित्वं भवति। प्रा०। *ए-अव्य इण विच् स्मृतौ, असूयायाम्, अनुकम्पायाम, सम्बोधने, संख्यानभेदे, कल्प०। एकसंख्योपेते द्रव्यादौ, स्था० ४ठा। आह्वाने च / मेदिनिः / वाक्यालङ्कारे, “से जहाणामए" ए इति एकत्वरूपप्रथमसंख्यान्यिते च / प्रायशः संख्यावाचकस्य संख्यावाक्यालंकारे, / अनु०। ज्ञा०। विष्णो, पुं०(एका०) "कामसम्बोधने संख्येयोभयपरत्वेऽपि एकशब्दस्य भूरिशः एकत्व-संख्यान्वितपरत्वम्। स्यादे-तत्परे ब्रह्मकेवले। एशब्देनोदिता चान्द्री, गोचरे गोपता वयम्" तेनएको घट इत्यादि,नतुघटस्यैकः / क्वचित्तु भावप्रधाननिर्देशपरत्वेन इति / एकारः कय्यते विष्णौ, नगरी-वारिधारयोः / हर्ये हरे दिनभुखे, संख्यावाचकत्वमपि "ोक-योर्द्विवचनैकवचने" पा०। इह द्वित्वमेकत्वं गगने मणिकुट्टिमे। तेज-स्यैकादशाख्यायां, संख्यायामपि दृश्यते। इति च द्वयेकशब्दयोरर्थः / अत्र द्विवचनान्तत्वमेव तथार्थत्वे लिङ्गम्। च। एका०ा पापस्य परिवर्जने। आ०म०द्वि०। संख्येयपरत्वे दयेकेषामिति स्यात्। द्वन्द्वार्थानां संख्यान्वितानां बहुत्वात्तेन *ऐ-पुं० ऐकारः स्वरवर्णभेदः "एदैतोः कण्ठतालव्यावित्त्युक्तेः एकद्विवचनशब्दोऽपिएकत्वद्वित्वार्थकः। तत्रार्थेतयोः परिभाषितत्वात्। एकश्च गणनां नोपैति तथा चानुयोगद्वारे "एको गणणं न उवेई" कण्ठतालुस्थानयोरुचार्यः स च दीर्घः द्विमात्रत्यात्, प्लुतस्तु त्रिभात्रः। एकस्तावद्गणनं संख्यान्नोपैतियत एकस्मिन् घटादौ दृष्ट घटादिवस्त्विदं द्विमात्रस्य उदात्तानुदात्तस्वरितभेदैः प्रत्येकमनुनासिकाननुनासि तिष्ठतीत्येवमेव प्रायः प्रतीतिरुत्पद्यते नैकसंख्याविषयत्वेन / काभ्याञ्चषविधः एवं प्लुतस्यापीति द्वादश विधः तपरत्वे कारपरत्वे च अथवाऽऽदानसमर्पणादिव्यवहारकाले एकं वस्तु प्रायो न तत्स्वरूपपरः। वाचला ऐकारस्य प्राकृते सर्वत्र एकारः। तथा च / "ऐत कश्चिद्गणयतीत्यतोऽसंव्यवहार्यत्वादल्पत्वाद्वा नैको गणनसंख्यामएत्" 18111148 / इति आदौ वर्तमानस्यैकारस्य एत्वं भवति / वतरति तस्माद्रिप्रभृतिरेव गणन संख्येति / तथा- संख्यासंख्येयो"सेलासेनं तेलुकं / प्रा०। भयपरत्वमेकशब्दस्य द्रव्यप्रमाण-विशेषस्य विभागनिष्पन्नप्रमाणस्य *ऐ-अव्य-आ-इण-विच्-आह्वाने, स्मरणे, आमन्त्रणे च। महेश्वरे, पुं०। पञ्चसु मानादिभेदेषु, गणिमं द्रव्यप्रमाणमधिकृत्यानुयोगद्वारे उक्तम्॥ तस्य सर्वगतत्वात्तथात्वम् / वाच० "ऐः स्वर्णेऽपि च पुल्लिङ्गः सेकिंतं गणिमे गणिमे जण्णं गणिज्जइ तं जहा-एगो दससयं शम्भुश्रीपतिवायुषु / शारदायां स्वरे सूर्ये, मूर्खायामैरपि स्मृतः" इति। सहस्संदससहस्साहं सयसहस्सं दससयसहस्साई कोडीत्ति ऐकारः शङ्करे हस्ति-दिड्भानागेष्विन्द्रबाणयोः / तमालावर्त्तदेशेषु, गण्यते संख्यायते वस्त्वनेनेति गणिममेकादि। अथवा गण्यते संख्यायते क्वचित्स्याच्छिखरेगिरेः" इति च एका०। यत्तद्राणिमं रूपकादि। तत्र कर्मसाधनपक्षमङ्गी कृत्याह / जण्णमित्यादि। एइज्झ-न०(ऐतिह्य) इतिह पारम्पर्योपदेशः / अनिर्दिष्टप्रवक्तृकोपदेश इति गण्यतेयत्तद्गणिमम्। कथंगण्यते इत्याह। एगो इत्यादि।अनु०। एकाकिनि, यावत् / स्वार्थ व्यञ् पारंपर्योपदेशे, यथात्र वटे यक्षः स्था०४ ठा०अद्वितीये, वाच०। उत्त०। आचा०। असहाये, नं०। स्था० प्रतिवसतीत्यादिपरम्परोपदेशमात्रम् नतु केनाप्येतदुपलभ्य कथितम् / 'एकस्यैकाकिनोऽसहायस्येति' स्था०४ ठा०ा "अद्धरत्तकालसमयसिएगे अष्ट प्रमाणवादिनः पौराणिका इदं प्रमाणान्तरमुररी-चक्रुः / / अवीए सण्णद्ध जाव पहरणे साओ गेहाओ णिग्गच्छई" (एगेत्ति)
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy