Book Title: Aavashyaksutram Part 02
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 4
________________ आवश्यक हारिभद्रीयवृत्तिः विभागः१ ॥२५३॥ -MAR छिण्णमि संसयंमी जिणेण जरमरणविप्पमुक्केणं । सो समणो पव्वइओ तिहि उ सह खंडियसएहिं ॥१३३ ॥ व्याख्या-पूर्ववत् । नवमो गणधरः समाप्तः॥ ते पव्वइए सोउं मेयजो आगच्छई जिणसगासं । वच्चामि ण वंदामी वंदित्ता पन्जुवासामि ॥ ६३४ ॥ व्याख्या-पूर्ववन्नवरं मेतार्यः आगच्छतीति। आभट्ठो य जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सव्वण्णू सव्वदरिसीणं ॥ ६३५ ॥ सपातनिका व्याख्या पूर्ववदेव । किं मण्णे परलोगो अत्थि णस्थित्ति संसओ तुझं । वेयपयाण य अत्यं ण याणसी तेसिमो अत्थो ॥६३६॥ व्याख्या-किं परलोको-भवान्तरगतिलक्षणोऽस्ति नास्तीति मन्यसे, व्याख्यान्तरं पूर्ववत्, अयं च संशयस्तव विरुद्धवेदपदश्रुतिनिमित्तो वर्त्तते, शेषं पूर्ववत्, तानि चामूनि वेदपदानि-विज्ञानघने'त्यादीनि, तथा 'स वै आत्मा | ज्ञानमय' इत्यादीनि च पराभिप्रेतार्थयुक्तानि यथा प्रथमगणधर इति, भूतसमुदायधर्मत्वाच्च चैतन्यस्य कुतो भवान्तरगतिलक्षणपरलोकसम्भव इति ते मतिः, तद्विधाते चैतन्यविनाशादिति, तथा सत्यप्यात्मनि नित्येऽनित्ये वा कुतः परलोकः?, तस्यात्मनोऽप्रच्युतानुत्पन्नस्थिरैकस्वभावत्वात् विभुत्वात् तथा निरन्वयविनश्वरस्वभावेऽप्यात्मनि कारणक्षणस्य सर्वथाऽभावोत्तरकालमिह लोकेऽपि क्षणान्तराप्रभवः कुतः परलोक इत्यभिप्रायः, तत्र वेदपदानां चार्थ न जानासि, तेषाम| यमर्थः-तत्र 'विज्ञानघने'त्यादीनां पूर्ववद्वाच्यं, न च भूतसमुदायधर्मश्चैतन्य, क्वचित्सन्निकृष्टदेहोपलब्धावपि चैतन्य A | ॥२५॥ % %2 dain Education D onal For Personal &Private Use Only walainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 478