Book Title: Aavashyaksutram Part 02
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
आवश्यक
॥२५९॥
RECORRRRC
अब्भुवगमंमि नज्जइ अन्भत्थेउ ण वद्दइ परो उ । अणिमूहियबलविरिएण साहुणा ताव होयब्वं ॥ ६६९॥ II हारिभद्री___ व्याख्या-'यद्यभ्यर्थयेत् पर'मित्यस्मिन् यदिशब्दप्रदर्शिते अभ्युपगमे सति ज्ञायते, किमित्याह-अभ्यर्थयितन
यवृत्तिः वर्त्तते' न युज्यते एव परः, किमित्यत एवाह-न निगृहिते बलवीर्ये येनेति समासः, बलं-शारीरं वोर्यम्-आन्तरः शक्ति
विभागः१ विशेषः, तावच्छब्दः प्रस्तुतार्थप्रदर्शक एव, अनिगृहितबलवीर्येण तावदित्थं साधुना भवितव्यमिति । पाठान्तरं वा 'अणिगहियबलविरिएण साहुणा जेण होय'ति, अस्यायमर्थः-येन कारणेनानिगूहितबलवीर्येण साधुना भवितव्यमिति यक्तिः अतः अभ्यर्थयितुं न वर्तते पर इति गाथार्थः॥आह-इत्थं तर्हि अभ्यर्थनागोचरेच्छाकारोपन्यासोऽनर्थक इति?, उच्यते, जइ हुन्ज तस्सअणलो कजस्स वियाणतीण वा वाणं।गिलाणाइहिं वा हुज्ज वियावडो कारणेहिं सो॥ ६७० ॥
व्याख्या-यदि भवेत् 'तस्य' प्रस्तुतस्य कार्यस्य, किम्?-'अनलः' असमर्थः विजानाति न वा, वाणमिति पूरणार्थों निपातः, ग्लानादिभिर्वा भवेद्यापृतः कारणैरसौ तदा सञ्जातद्वितीयपदोऽभ्यर्थनागोचरमिच्छाकारं रत्नाधिकं विहायान्येषां करोतीति गाथार्थः॥ आह चराइणियं वजेत्ता इच्छाकारं करेइ सेसाणं । एवं मझं कर्ज तुम्भे उ करेह इच्छाए ॥ ६७१॥ |
॥२५९॥ व्याख्या-रत्नानि द्विधा-द्रव्यरत्नानि भावरत्नानि च, तत्र मरकतवजेन्द्रनीलवैडूर्यादीनि द्रव्यरत्नानि, सुखहेतुत्वमधिकृत्य तेषामनैकान्तिकत्वादनात्यन्तिकत्वाच्च, भावरत्नानि सम्यग्दर्शनज्ञानचारित्राणि, सुखनिबन्धनतामङ्गीकृत्य तेषामेकान्तिकत्वादात्यन्तिकत्वाच्च,भावरत्नैरधिको रत्नाधिकस्तं वर्जयित्वा इच्छाकारं करोति शेषाणां, कथमित्याह-इदं मम कार्य
Jain Educati
o
nal
For Personal & Private Use Only
woldainelibrary.org

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 478