Book Title: Aavashyaksutram Part 02
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
आवश्यक
॥२५६॥
Jain Educatio
बारस सोलस अट्ठारसेव अट्ठारसेव अट्टेव । सोलस सोल तहेकवीस चोद्द सोले य सोलेय ॥ ६५४ ॥ दारं ॥ निगदसिद्धा । सर्वायुष्कप्रतिपादनायाह
उई चहत्तर सत्तरि तत्तो भवे असीई य । एगं च सयं तत्तो तेसीई पंचणउई य ॥ ६५५ ॥ अत्तरं च वासा तत्त बावत्तरिं च वासाईं । बावट्ठी चत्ता खलु सव्वगणहराउयं एयं ॥ ६५६ ॥ दारं ॥ गाथाद्वयं निगदसिद्धमेव || आगमद्वारावयवार्थ प्रतिपादयन्नाह -
सब्वे य माहणा जच्चा, सव्वे अज्झावया विऊ । सव्वे दुवालसंगी य, सव्वे चोहसपुब्विणो ॥ ६५७ ॥ दारं ॥
व्याख्या—सर्वे च ब्राह्मणा जात्याः, अशुद्धा न भवन्ति, सर्वेऽध्यापकाः, उपाध्याया इत्यर्थः, 'विद्वांसः पण्डिताः, अयं गृहस्थागमः, तथा सर्वे द्वादशाङ्गिनः, तत्र स्वल्पेऽपि द्वादशाङ्गाध्ययने द्वादशाङ्गिनोऽभिधीयन्त एव अतः सम्पूर्ण| ज्ञापनार्थमाह - सर्वे चतुर्द्दशपूर्विण इति गाथार्थः ॥ परिनिर्वाणद्वारमाह
परिणिव्या गणहरा जीवंते णायए णव जणा उ । इंदभूई सुहम्मो य रायगिहे निव्वुए वीरे ॥ ६५८ ॥ दारं ॥ निगदसिद्धा । तपोद्वारप्रतिपादनायाह
मासं पाओगया सव्वेऽवि य सव्वलद्धिसंपण्णा । वज्जरिसहसंघयणा समचउरंसा य संठाणा ॥ ६५९ ॥ व्याख्या- 'मासं पायोवगय'त्ति सर्व एव गणधराः मासं पादपोपगमनं गताः - प्राप्ताः, द्वारगाथोपन्यस्तचशब्दार्थ| माह - सर्वेऽपि च सर्वलब्धिसम्पन्नाः- आमर्षौषध्याद्यशेषलब्धिसम्पन्ना इत्यर्थः, वज्रऋषभसंहननाः समचतुरस्राश्च संस्थानत
For Personal & Private Use Only
हारिभद्रीयवृत्तिः विभागः १
॥२५६॥
jainelibrary.org

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 478