Book Title: Aavashyaksutram Part 02 Author(s): Haribhadrasuri, Publisher: Agamoday Samiti View full book textPage 9
________________ व्याख्या—त्रयश्च गौतमगोत्राः इन्द्रभूत्यादयः, भारद्वाजाग्निवैश्यायनवाशिष्टाः यथायोगं व्यक्तसुधर्ममण्डिकाः, काश्यप गौतम हारीत सगोत्राः मौर्याकम्पिक चलभ्रातर इति, कौण्डिन्यसगोत्रौ द्वौ मेतार्यप्रभासावित्येतानि गणधराणां गोत्राणीति गाथार्थः ॥ द्वारम् || अगारपर्यायद्वारव्याचिख्यासयाऽऽह— पण छायालीसा बायाला होइ पण्ण पण्णा य । तेवण्ण पंचसडी अडयालीसा य छायाला ॥। ६५० ॥ व्याख्या – पञ्चाशत् षडुत्वारिंशत् द्विचत्वारिंशत् भवति पञ्चाशत् पञ्चाशच्च त्रिपञ्चाशत् पञ्चषष्टिः अष्टचत्वारिंशत् षटूचत्वारिंशत् इति गाथार्थः ॥ छत्तीसा सोलसगं अगारवासो भवे गणहराणं । छउमस्थयपरियागं अहकमं कित्तइस्सामि ॥ ६५९ ॥ दारं ॥ व्याख्या - षटूत्रिंशत् षोडशकम् 'अगारवासो' गृहवासो यथासत्यम् एतावान् गणधराणाम् इति गाथार्द्धम् । द्वारम् । अनन्तरद्वारावयवार्थप्रतिपिपादयिषयाऽऽह पश्चार्द्ध - छद्मस्थपर्यायं 'यथाक्रमं ' यथायोगं कीर्त्तयिष्यामि इति गाथार्थः ॥ तीसा बारस दसगं बारस बायाल चोद्द सदुगं च । णवगं बारस दस अट्ठगं च छउमत्थपरियाओ ॥ ६५२ ॥ दारं ॥ गाथेयं निगदसिद्धा ॥ केवलिपर्यायपरिज्ञानोपायप्रतिपादनायाह छउमत्थपरीयागं अगारवासं च वोगसित्ता णं । सव्वाउगस्स सेसं जिणपरियागं वियाणाहि ॥ ६५३ ॥ व्याख्या—छद्मस्थपर्यायम् अगारवासं च व्यवकलय्य सर्वायुष्कस्य शेषं जिनपर्यायं विजानीहीति गाथार्थः ॥ स चायं जिनपर्यायः - Jain Educationonal For Personal & Private Use Only nelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 478