SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ आवश्यक ॥२५६॥ Jain Educatio बारस सोलस अट्ठारसेव अट्ठारसेव अट्टेव । सोलस सोल तहेकवीस चोद्द सोले य सोलेय ॥ ६५४ ॥ दारं ॥ निगदसिद्धा । सर्वायुष्कप्रतिपादनायाह उई चहत्तर सत्तरि तत्तो भवे असीई य । एगं च सयं तत्तो तेसीई पंचणउई य ॥ ६५५ ॥ अत्तरं च वासा तत्त बावत्तरिं च वासाईं । बावट्ठी चत्ता खलु सव्वगणहराउयं एयं ॥ ६५६ ॥ दारं ॥ गाथाद्वयं निगदसिद्धमेव || आगमद्वारावयवार्थ प्रतिपादयन्नाह - सब्वे य माहणा जच्चा, सव्वे अज्झावया विऊ । सव्वे दुवालसंगी य, सव्वे चोहसपुब्विणो ॥ ६५७ ॥ दारं ॥ व्याख्या—सर्वे च ब्राह्मणा जात्याः, अशुद्धा न भवन्ति, सर्वेऽध्यापकाः, उपाध्याया इत्यर्थः, 'विद्वांसः पण्डिताः, अयं गृहस्थागमः, तथा सर्वे द्वादशाङ्गिनः, तत्र स्वल्पेऽपि द्वादशाङ्गाध्ययने द्वादशाङ्गिनोऽभिधीयन्त एव अतः सम्पूर्ण| ज्ञापनार्थमाह - सर्वे चतुर्द्दशपूर्विण इति गाथार्थः ॥ परिनिर्वाणद्वारमाह परिणिव्या गणहरा जीवंते णायए णव जणा उ । इंदभूई सुहम्मो य रायगिहे निव्वुए वीरे ॥ ६५८ ॥ दारं ॥ निगदसिद्धा । तपोद्वारप्रतिपादनायाह मासं पाओगया सव्वेऽवि य सव्वलद्धिसंपण्णा । वज्जरिसहसंघयणा समचउरंसा य संठाणा ॥ ६५९ ॥ व्याख्या- 'मासं पायोवगय'त्ति सर्व एव गणधराः मासं पादपोपगमनं गताः - प्राप्ताः, द्वारगाथोपन्यस्तचशब्दार्थ| माह - सर्वेऽपि च सर्वलब्धिसम्पन्नाः- आमर्षौषध्याद्यशेषलब्धिसम्पन्ना इत्यर्थः, वज्रऋषभसंहननाः समचतुरस्राश्च संस्थानत For Personal & Private Use Only हारिभद्रीयवृत्तिः विभागः १ ॥२५६॥ jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy