Book Title: Aavashyak Sutram Uttar Bhag Author(s): Bhadrabahuswami, Jindasgani Mahattar, Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha View full book textPage 2
________________ आवश्यक उत्तराध ॥ अथावश्यकोत्तरार्धक्रमः ॥ १ सामायिकाध्ययनेन संबन्धः | २५ लिंगमात्रे कर्त्तव्यता २८ ज्ञानदर्शनपक्ष ३५ नित्यवासादिषु संगमकवास्वाम्यर्णिकापुत्रोदायनदृष्टान्ताः ४१ वन्दनकसंख्याssवर्त्ता दोषाश्च ४५ वन्दनकसूत्रव्याख्या प्रतिक्रमणाध्ययनं ५२ प्रतिक्रमणशब्दार्थादि च चतुर्विंशतिस्तवयोर्निक्षेपाः २ द्रव्यस्तवे शुभानुबन्धो निर्जरा १३ लोकनिचेपाः उद्योतन० धर्मनि० तीर्थनि० करनिक्षेपाः ९ ऋषभादिनामान्वर्थः १२ जिनभक्तिफलं वन्दनकाध्ययनम्. १४ वन्दनका दिषु शीतलक्षुल्लककृष्णसेवकशाम्बदृष्टान्ताः ५४ प्रतिक्रमणादिषु दृष्टान्ताः ७३ शयनविधिः ७५ अतिक्रमादिस्वरूपं १९ अवन्दनीयाः ८१ ध्यानाधिकारः २१ चम्पकप्रियकथा द्विजपुत्रकथा च ८७ क्रियाभेदाः २३ दोषगुणानां संसर्गजत्वं ९६ पारिष्ठापनिकीस्वरूपं १०२ संयतपारिष्ठापनिकी ११२ लेश्याषट्कं ११६ ब्रह्मचर्यगुप्तयः ११८ श्रावकप्रतिमाः १२२ भिक्षुप्रतिमाः १२७ क्रियास्थानानि १३२ गुणस्थानानि १४० परीषदाः १४३ भावनाः १४९ मोहनीयस्थानानि १५२ योगसंप्रहाः २१२ आशातनाः २१७ अस्वाध्यायिकव्याख्या २४६ कायोत्सर्गाध्ययनं. | २४६ द्रव्यभावत्रणी २४७ कायोत्सर्गयो निक्षेपाः २४९ कायोत्सर्गभेदाः २५१ सूत्राणां व्याख्या २५७ अर्धश्चैत्यस्तवव्याख्या २५८ श्रुतस्तवव्याख्या २६२ सिद्धस्तवव्याख्या २६३ प्रतिक्रमणविधिः २६८ कायोत्सर्गदोषाः २७१ प्रत्याख्यानाध्ययनं . २७४ श्रावकभंगा: २८२ श्रावकत्रतानि सातिचार ह ३०८ प्रत्याख्यानानितदृष्टांताच ।। इत्यावश्यकोत्तरार्धक्रमः ॥ क्रमःPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 328