Book Title: Aavashyak Sutram Uttar Bhag
Author(s): Bhadrabahuswami, Jindasgani Mahattar, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 5
________________ 450 चतुर्विंशतिस्तव लोकपद व्याख्या चूणों SECRETRINASEX कहं , एत्थ कुवः दिवतो, जथा नवनगरसंनिवेसादिसु कोई पभृयजलाभावतो तण्हाविपरिगता तदपनोदार्थ कुवं खणंति, तेसिं* च जदिवि तण्हादीया बढुति मट्टिककद्दमादीहि य मइलिज्जंति तथापि तदुद्भवनवपाणिएण तेसिं तण्हादीया सो य मलो पुवगो य फिटृति, सेसकालं च ते तदने य सत्ता सुहभागिणो भवन्ति, एवं दव्वत्थये जदिवि असंजमो तहावि ततो चेव सा परिणामसुद्धी भवति जा तं असंजमोवज्जितं अण्णं च णिरवसेस खवतित्ति, तम्हा विरताविरताण एस दव्वत्थओ जुत्तो, सुभाणुबंधी पभूततरनि-* ज्जराफलो इतिकातूण इति । एवं नामनिप्फण्णो गतो ॥ इदाणिं सुत्तालावगनिष्फण्णो निक्खेवो पत्तलक्षणोवि न निक्षेप्पति लाघवत्थं, ततिए अनुयोगदार निक्खिप्पिहिति । इदाणिं अणुगमो, निज्जुत्तीअणुगमो जहा हेट्ठा विभासा, सुत्ताणुगमे सुत्तं अणुगंतव्वं अक्खलितं एवमादि, तत्थ संहिता य० सिलोगो, तत्थ संहिता ___ लोयस्सुज्जोयगरे, धम्मतित्थंकरे जिणे । अरहंते किइस्सामि, चउवीसंपि केवली ॥१॥ एतस्स सुत्तस्स आदाणपदेणं लोउज्जोतकरोत्ति नाम भण्णति । इदाणिं पदच्छेदः-लोक इति पदं १ उज्जोय इति पयंर कर इति पदं३ धम्म इति पदं तित्थगर इति पदं५ जिण इति पदं६ अरहंत इति पदं७ कित्सइस्सामित्ति पदं८ चउवीसति पदं९ अपित्ति पदं१० केवलित्ति पदं११ एगारसपदं सुत्तं । इदानि पदार्थः-'लोक दर्शने' लोक्यत इति लोकः, 'द्युति दीप्तौ' ', धरणे' तस्य मत्प्रत्ययांतस्य रूपं धर्म इति, दुर्गतिप्रसृतान् जीवान्यस्माद्धारयते ततः। धचे चैतान् शुभे स्थाने, तस्माद्धर्म इति स्मृतः॥१॥ 'तृ प्लवनतरणयोः त्रिभिर्वा अर्थयुक्तं तीर्थ, 'इकृञ् करणे' 'जि जये' 'अहे योग्यत्वकीर्तनसंशब्दने' चतुब्बीसंति संखा, अपि पदार्थसंभावने, केवल: प्रतिपूर्णत्वे ।। लोको पंच अस्थिकाया तस्स उज्जोतं करेतीति प्रकटनं करेतीति प्रकाशयतीत्यर्थः तत्तथा, धम्मपहाणो तित्थगरेत्ति

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 328