Book Title: Aavashyak Sutram Uttar Bhag
Author(s): Bhadrabahuswami, Jindasgani Mahattar, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 6
________________ चतुर्विंशतिस्तव चूण ॥ 11 8 11 धम्मतित्थगरा तानू, तथा रागदोसजयाज्जिनाः तान् के ते एवंभूता ?- अरहंता- असोगादिपाडिहेरपूजां अरिहंतीति ते अर्हन्तः तान्, कीर्तयिष्यामि - संशब्दयिष्यामि, एतेन तदुत्कीर्तनावश्यकस्य करणाभ्युपगमं दर्शयति, केत्तिए ?- चउव्वीसंपि, पुनरपि किंविशिष्टाः १- केवली, केवलाणि- संपुष्णागि णाणदरिसणचरणाणि येसिं ते केवली तान् । इदाणि पदविग्गहो यत्थ समासो तत्थ कातव्वो । एत्थ ताव सुत्तफासित भणामो । चालणापसिद्धीओचि भणिहिति । तत्थ पढमं पदं लोक इति, तस्स अट्ठविहो निक्खवो नाम ठवणा दविए खेत्ते काले भवे य भावे य । पज्जवलोए य० ।। ११ ।। ७ ।। १०६८ ।। नामट्टवणाओ गयाओ दव्वलोगे जीवमजीवे ॥ ११॥ ८ ॥ तत्थ य काणि य इंदिएहिं लोक्कंति काणि य इंदियवतिरित्तणं णाणेण अहवा पच्चक्खादीहिं पमाणेहिं । जीवा कहं ! लोक्यन्ते ?, लिंगैः, प्राणापाननिमेषोन्मेषजीवनमनोगतींद्रियान्तरविकारसुदुक्खेच्छा द्वेषो प्रयत्नश्वेत्यात्मलिंगानि, सामान्यं वा लक्षणं उपयुक्तवान् उपयुज्यते उपयोक्ष्यते इति च जीवः, तद्विपरीतेन लक्षणेन अजीचा लोक्यते, | तत्र जीवा दुविहा-रूवी अरूची य, रूवी संसारी अरूवी सिद्धा । देवे णं भंते ! महिड्डीए (फु) पुव्वामेव रूवी भवित्ता पच्छा अरूवी भवित्तए०' आलावा भाणितव्वा । अजीवा दुविहा-रूवी पोग्गला अरूवी तिष्णि, जीवा रूबी सपदेसा य कालादेसेणं नियमा सपदेसा लद्धिआदेसेणं सपदेसा वा अप्पदेसा वा अरूवी कालादेसेणवि लद्धिआदेसेणवि सम्पदेसा वा अपदेसा वा अरूवी वा रूवी वा, चउब्बिहो- दव्वओ खेत्तओ कालओ भावओ, दव्वओ परमाणू अपदेसो सेसा सपदेसा, खेत्तओ एगपदेसोगाढो अपदेखो सेसा सपदेसा, कालओ एकसमयडितिओ अपदेसो सेसा सपदेसा, भावतो एगगुणकालओ अपदेसो सेसा सपदेसा, अहचा लोकपद व्याख्या ॥ ४ ॥

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 328