Book Title: Aavashyak Sutram Uttar Bhag
Author(s): Bhadrabahuswami, Jindasgani Mahattar, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 7
________________ चतुर्विंश तिस्तव चूर्णौ ॥ ५॥ वण्णगंधरसफासेहिं चउहा सपदेसतं वा अपदेसतं वा अरूवीअजीवाणं तिन्हं अस्थिकायाणं परनिमित्तं सपदेसत्तं वा अपदेसतं वा, ते चैव जीवा अजीवा य निच्चा अणिच्चा य, लोगोत्ति जीवा चउव्विहा सादी सपज्जवसिया ४ भंगा, गति सिद्धा भविया य अभविया य, अहवा दव्बट्ठताए णिच्चा पज्जवदुताए अणिच्चा । अजीवे पोग्गला अणागतद्धा य तीतव्य तिष्णि काया एवं जथा पेढिताय दव्वकाले, अहवा अजीवा दव्वट्ठताए णिच्चा, वण्णादिएणं परादेसेण य अणिच्चा एवं विभासा जथाविधि । इदाणि खेत्तलोगो, सो केरिसो १, तत्थ गाथा आगासस्स पदेसा अहवा उङ्कं तिरियं ।। ११-१० ।। १९९ भा० खेत्तं कहं लोकति ?, छउमत्थो उग्गाहणं दट्ठूणं जीवाणं पोग्गलाण य एवं अणुमाणियाए, आलोयणाए जाणाहि खेत्तलोगं अनंतजिणपदसितं संम अवित, अहवा अनंता मिच्छत्तादीता सांसारिया भावा जिणन्ति अणंतजिणा, अनंता वा जिणा अनन्तजिणा । इदाणि काललोगो, काल एव लोकः, स कहं?, लोक्यत इति लोकः, वर्तमानलक्षणः कालः, परापरत्वन लोक्यत इति लोकः, उदाहरणं यथा घटस्य अनुत्पत्तिकालो दृष्टः उत्पत्तिः विगमकालश्च मृत्पिण्डघटकपालत्वे, एवं सर्वद्रव्येषु योज्यं । तत्थ कालविभागे निज्जुत्तिगाथा- समयावलिय मुहुत्ता दिवस अहोरन्त पक्खमासा य ॥ ११-११ ॥ २०० ॥ भा. समयो अणुमाणेण दीसति, दोधारच्छेदेण उप्पलवेहेण य पट्टसाडियादिइंतेण य, सेसो तेण माणेण णालियाए य सूरोदयमज्झण्हत्थमणविभागेहिं, सेसेसु उवमा विभासितव्या, वर्त्तना परिणामः क्रिया परापरत्वे च कालस्य लिंगानि । इदाणिं भवलोगो, तत्थ गाथा - णेरइय | देवा तिरिय मणुया० ॥ ११-१२ ॥ २०१ ॥ भा. सन्ति चेव णेरइया, अहो एस णेरइयपडिरूवियं वेदणं वेदेतित्ति लोक्कति, देवा, अहो एस पुरिसो असुरकुमारोपमो य रूवेणं ललिएण यत्ति । अहवा पच्चक्खितेणं लोकतित्ति पुव्वं भणितं । इदाणि भाव लोकपद व्याख्या ॥५॥

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 328