Book Title: Aavashyak Sutram Purv Bhag Author(s): Bhadrabahuswami, Jindasgani Mahattar, Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha View full book textPage 8
________________ आवश्यक ॥६ ॥ य, अहवा भावनंदी, सव्वं तं नोआगमतो भावमंगलंति ॥ एत्व चोअओ चोअयइ, जहा-अहो भगवं ! तुब्भेहिं अतिसुद्धं भासि-18/ तंति, कहं णाम जो जस्स उवओगो सो सो चेव भविस्सइ, णो य खलु अग्गिंमि उवउत्तो देवदत्तो अग्गी चेव भवति, आयरिओ भणति-अहो वच्छ ! तुमं चेव अतिसुद्धाणि वयणाणि उल्लावयसि, णणु णाणंति वा संवेदणंति वा अहिगमोत्ति वा वेयणित्ति वा भावोत्ति वा एगट्ठा, जीवलक्खणं च णाणं, ण उणाणाओ वतिरित्तो आया, जदि य चेयणातो जीवो अण्णो भवेज्ज ततो जीवदव्वं अलक्खणं चेव भविज्ज, ण वा बंधो मोक्खो वा अचेयणस्स जुत्तो, तेण जो सो णाता सो जं तं अग्गिस्स सामत्थं दह-|| णपयणपगासणादि तं जाणति, तओ अग्गिणाणाओ सोणाता अवतिरिचो, तेण सो अग्गिसामत्थजाणओ भावग्गी चव लम्भति, जम्हा य उप्पायट्टितिभंगजुत्तो आता अओ जम्मि उवउत्तो सो सो चेव भण्णइ ।। आह-दव्यभावमंगलाणं को पइविसेसो, भण्णइ, दव्वमंगलं अणेगतियं अणच्चतियं च भवति, तत्थ अणेगतियं णाम जं किं (केसिं) चि तारिसं मंगलं भवति तं चैव अण्णेसिं न भवइ, अमंगलं वा भवइ, अणच्चंतियं णाम जंपडिहणिज्जति, भावमंगलं पुण एगतियं अच्चंतियं च भवति, इमं पुण सत्थजायं भावमंगले समोयरइ-जओ भावणंदीए अंतग्गतं, कहं एवं', गंदी चतुविधा, तं०-णामनंदी ठवणानंदी दम्वनंदी भावनंदी, G णामठवणाओ परूवियव्वाओ, दव्वणंदी दुविहा तिविहा य, केवलं तव्वइरित्ता संखबारसंगाणि तूराणि, भावणंदी दुविहा-आगमओ जाणए उवउत्ते, णोआगमओ पुण पंचविधं णाण, तंजहा आभिणियोहियनाणं०॥ १ ॥ एतं पंचविधमवि णाणं समासओ दुविहं-पच्चवखं च परोक्खब, पच्चक्खं ताव अच्छतु, परोक्खं पुण अप्पतरगतिकाऊण पुव्वं वणिज्मइ ।। आह-क: अनयोर्विशेषः , उच्यते, अक्खो-जीवा तस्स जं SUSSIONAGGALSECORRECRPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 620