Book Title: Aavashyak Sutram Purv Bhag
Author(s): Bhadrabahuswami, Jindasgani Mahattar,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
विशेषः
श्री
अथवा आभिणिबोहियं अत्ताणं चेव एक्कं पगासेति, सुतणाणं पुण असाणं परं च दोवि पगासेति, पगासेतित्ति वा बुज्झा- मतिभुतआवश्यका
द वेति वा पच्चाणेतित्ति वा एगत्था, एत्थ दिछतो-मूका अमूका, जहा मूको अत्ताणं चेव एर्ग पगासेति, अमूको पुण अत्ताणं परं चूर्णी च दोवि पगासेति, एवं आभिणिबोहियणाणं मूकसरिसं दडव्वं, सुयणाणं पुण अमूकसरिसंति ७।
श्रुतनिश्रित ज्ञानानि ५ भणितो आभिणिबोहियणाणमुतणाणविससो, इयाणि एतेसिं चेव दोण्हवि परूवणा भाणियव्वा । तत्थ पढम ताव आभिणि
मतिब ॥१०॥लाबोहियणाणस्स परूवणं काहामि, जम्हा सुत्ते एतस्स चेव पढममुच्चारणं कतं, तं च दुविध- सुयणिस्सितं असुतनिस्सितं च, तत्थ
नातं असुतनिस्सियं तं चउम्विह-तंजहा-उप्पत्तिया १ वेणइया २ कम्मया ३ पारिणामिया ४, एसा चउब्विहा बुद्धी उवरि
णमोकारनिज्जुत्तीए भण्णिहिति, इह गंथलाघवत्थं ण भण्णति । तत्थ तं सुयणिस्सितं तस्सिमा परूवणगाथा| उग्गह इहाऽवाओ य० ॥२॥ सुतनिस्सितं आभिणिबोहियणाणं चउब्विहं भवति, तंजहा- उग्गहो ईहा अवाओ धारणा,
एयाणि उग्गहाईणि चत्तारि आभिाणबोहियणाणस्स भेदवत्थूणि समासेण दडव्वाणीति । तत्थ भेदो णाम भेउत्ति वा विकप्पोत्ति लवा पगारोत्ति वा एगट्ठा, वत्थुणाम मूलदारभेदोत्ति वुत्तं भवति, समासो णाम संखेवो ॥२॥ इदाणं एतेसिं चेव उग्गहाईणं चउण्डं दाराणं विभाग भणामि-.
अस्थाणं उग्गहमी० ॥ ३ ॥ तत्थ अत्था मुत्ता अमुत्ता पयत्था भणंति, एतेसिं जे ओगिण्हणं तमि उग्गहो, वियालणा|S पुण इहा, तत्थ वियालणंदि वा मग्गणंति वा ईहणंति वा एगहूं, अवादो ववसाओ भण्णति, तत्थ ववसातो णाम ववसाउत्ति वा णिच्छयत्थपडिवत्तित्ति वा अवबोहोत्ति वा एगट्ठा, धारणा णाम धरणंति वृत्तं भवति, धारणं णाम जो उग्गहादीहिं जाणितो
ASAX
RAHUBASE
Loading... Page Navigation 1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 620