Book Title: Aavashyak Sutram Purv Bhag
Author(s): Bhadrabahuswami, Jindasgani Mahattar, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 11
________________ श्री आवश्यक चूर्णौ ज्ञानानि ॥ ९ ॥ निबंधणभूतं तं दव्वसुयं भण्णति, जेऽविय सेसेहिं चक्खुमाईहिं इंदिएहिं अत्था उवलब्भंति तत्थचि भवणाए मतिणाणं भवति, कहं ?, जे चक्खुमाईहिं अत्थे उवलहिऊण अक्खरलद्धीए भासति तं सुतं मतिसहितं भण्णति, जाव ण भासह ताव महणाणं चैव भण्णइ ३ अहवा 'बुद्धीदिट्ठे अत्थे जे भासति तं सुतं मतीसाहियं । इमरत्थवि होज्ज सुतं उवलद्धिसमं जदि भणिज्जा ॥ २ ॥ जे बुद्धीए दिट्ठे अत्थे भासति तं सुतं मतिसहितं भण्णति, मतिसहितं नाम मतिसहितंतिवा मतिअणुगयंति वा एगट्ठा, 'इयरत्थवि' आहिणिबोहियणाणे सुतं हविज्जा जदि उवलद्धिमेत्तमेव अत्थं भासेज्जा, अहवा उवलद्धिसमं णाम जे उवलद्धा अत्था ते जति | सक्केज्जा भासेउं तं सुतं भवति । आह- उवलद्धावि अत्था किं न सक्कंति भासितुंति ?, उच्यते, आमं, 'पण्णवणिज्जा भावा अणन्तभागो उ अणभिलप्पाण । पण्णवणिज्जाणं पुण, अनंतभागो सुयणिबद्धो ॥ ३ ॥ जे पण्णवणिज्जा भावा ते अणभिलप्पाणं भावाणं अनंतभागो, तेर्सि पुण पण्णवणिज्जाणं भावाणं अनंतइमो भागो सुयनिबद्धो, कहं ?- जं चोदसपुव्वधरा छट्ठाणगया परोप्परं होंति । तेण उ अनंतभागो पण्णवणिज्जाण जं सुतं ॥ १ ॥ अक्खरलंभेण समा ऊणहिता होंति मइविसेसेणं । तेऽवि यहु मतिविसेसे, सुअणाणन्तरे जाण || ५ || दोऽवि एयाओ गाथाओ कंठाओ ४ । अहवा इमो विसेसो फुडो चेव- जे अभिनिबुद्धे अत्थे ण ताव भासति तं आभिणिनोद्दियनाणं भष्णति, तं चैव भासितुं पवत्तो ततो सुयणाणं भवति, एत्थ सुबबलगदितो, जारिसगा वलगा तारिसं आभिणिवोहितं, जारिसमं सुंबं तारिसं सुतं, एवं जाव परिण्णाता अत्था ण भासति ताव आभिणिवोहियं भण्णति, जाहे भासिउ पवतो ताहे सुतं भण्णति ५ । अहवा अणक्खरं आभिणिवोहितं सुयं अक्खरं वा होज्ज अणक्खरं वा, एस विसेसो ६ । आभिनिबोधिक श्रुतयोर्व शेषः ॥ ९ ॥

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 620